लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"गूगल-एप्पल्-योः युद्धस्य पृष्ठतः प्रौद्योगिकी-तूफानः" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीदृष्ट्या गूगलस्य कृत्रिमबुद्धेः क्षेत्रे स्पष्टाः लाभाः सन्ति । अस्य शक्तिशालिनः एल्गोरिदम्, आँकडासंसाधनक्षमता च प्राकृतिकभाषासंसाधनं, चित्रपरिचयः इत्यादिषु पक्षेषु उल्लेखनीयं परिणामं प्राप्तुं समर्थं कृतवती अस्ति यद्यपि एप्पल् हार्डवेयर-निर्माणस्य उपयोक्तृ-अनुभवस्य च दृष्ट्या सर्वदा उत्तमं प्रदर्शनं कृतवान् तथापि कृत्रिम-बुद्धेः अनुसन्धान-विकासयोः तुल्यकालिकरूपेण पृष्ठतः अस्ति प्रवृत्तिं ग्रहीतुं एप्पल्-कम्पनी बाह्यसहकार्यं अन्वेष्टुम् अर्हति, यत् प्रौद्योगिकीविकासे तीव्रपरिवर्तनं अपि प्रतिबिम्बयति ।

आर्थिकदृष्ट्या अस्य प्रतिस्पर्धायाः परिदृश्यस्य प्रभावः उभयोः कम्पनीयोः वित्तीयविवरणेषु अपि भवति । गूगलेन कृत्रिमबुद्धेः क्षेत्रे सफलतायाः कारणात् अधिकाः व्यापारस्य अवसराः, लाभवृद्धिः च प्राप्ता । एप्पल् तु वर्धितव्ययस्य लाभस्य च दबावस्य सामनां कुर्वन् अस्ति, नवीनतायाः व्ययनियन्त्रणस्य च सन्तुलनं अन्वेष्टुम् आवश्यकम् अस्ति । वित्तीयलेखाशास्त्रस्य कृते एतेषां परिवर्तनानां प्रभावस्य समीचीनतया मूल्याङ्कनं कम्पनीयाः मूल्ये महत्त्वपूर्णम् अस्ति ।

मोबाईल-उपकरण-विपण्यं दृष्ट्वा एण्ड्रॉयड्-फोन-एप्पल्-फोनयोः स्पर्धा कदापि न स्थगितवती । एण्ड्रॉयड् प्रणाल्याः मुक्तस्रोतरणनीत्याः माध्यमेन गूगलेन वैश्विकविपण्यभागस्य अधिकांशं भागं गृहीतम् अस्ति । एप्पल् तु उच्चस्तरीयविपण्ये स्वस्य स्थानं निर्वाहयितुम् स्वस्य बन्दपारिस्थितिकीतन्त्रस्य उपरि अवलम्बते । अस्मिन् क्रमे विजयस्य पराजयस्य वा निर्धारणे प्रौद्योगिकी नवीनता प्रमुखं कारकं जातम् अस्ति ।

जावा विकासकार्यविषये पुनः। वर्तमान प्रौद्योगिकीवातावरणे जावा विकासकानां विकासाय विस्तृतं स्थानं वर्तते । भवान् गूगलसेवानां कृते अनुप्रयोगानाम् विकासं करोति वा एप्पल्-संस्थायाः पारिस्थितिकनिर्माणे भागं गृह्णाति वा, भवान् ठोस-तकनीकी-कौशलं, नवीनता-क्षमता च आवश्यकम् । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा जावा विकासकानां आवश्यकताः अधिकाधिकाः भवन्ति । तेषां न केवलं पारम्परिकविकासकौशलेषु निपुणता भवितुमर्हति, अपितु विपण्यमागधायां परिवर्तनस्य अनुकूलतायै कृत्रिमबुद्धिः, बृहत्दत्तांशः इत्यादिभिः उदयमानप्रौद्योगिकीभिः अपि परिचिताः भवेयुः

अस्मिन् घोरप्रतिस्पर्धायाः युगे उद्यमानाम् विकासकानां च निरन्तरं नवीनतां, सफलतां च कर्तुं आवश्यकता वर्तते । प्रौद्योगिकीप्रवृत्तीनां तालमेलं कृत्वा एव वयं विपण्यां पदं प्राप्तुं शक्नुमः। गूगल, एप्पल् इत्यादीनां दिग्गजानां कृते प्रत्येकं निर्णयः विकासस्य भविष्यस्य दिशां प्रभावितं कर्तुं शक्नोति। जावा-विकासकानाम् कृते अवसरान् गृहीत्वा स्वक्षमतासु सुधारं कृत्वा एव ते उद्योगे स्वस्य व्यक्तिगतं मूल्यं ज्ञातुं शक्नुवन्ति ।

2024-08-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता