한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः विकासस्य तरङ्गे विभिन्नेषु क्षेत्रेषु उत्कृष्टतायाः अनुसरणं भवति । सॉफ्टवेयरविकासस्य जगतः इव जावा-विकासकाः निरन्तरं नूतनानां कार्याणां अवसरानां च अन्वेषणं कुर्वन्ति । यद्यपि एतत् मोबाईलफोन इमेजिंग् क्षेत्रात् दूरं दृश्यते तथापि वस्तुतः एतत् समानविकासनियमानाम् अनुसरणं करोति ।
ऑनर् इत्यस्य प्रमुखः मोबाईल-फोनः उपयोक्तृणां आवश्यकतासु केन्द्रितः अस्ति तथा च अधिकान् उपभोक्तृन् आकर्षयितुं प्रौद्योगिकी-उन्नयनद्वारा इमेजिंग् अनुभवं सुधारयति। अस्य पृष्ठतः विपण्यप्रवृत्तीनां सटीकपरिग्रहः, प्रौद्योगिकीसंशोधनविकासयोः च भारी निवेशः च अस्ति ।
जावा विकासकार्यस्य कृते अपि तथैव भवति विकासकानां कृते उच्चगुणवत्तायुक्तानि कार्याणि प्राप्तुं विपण्यस्य आवश्यकतानां विषये तीक्ष्णदृष्टिः आवश्यकी भवति तथा च स्वस्य तान्त्रिकक्षमतासु निरन्तरं सुधारः करणीयः यथा, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनां प्रौद्योगिकीनां उदयेन जावा विकासकानां प्रासंगिककार्यं सहजतया सम्पादयितुं शक्नुवन्ति इति प्रासंगिकप्रौद्योगिकीषु निपुणतां प्राप्तुं आवश्यकम्
भवेत् तत् ऑनरस्य प्रमुखस्य मोबाईल-फोनस्य इमेजिंग-नवीनीकरणं वा जावा-विकासकैः गृहीतं कार्यं वा, तत् निरन्तर-शिक्षणस्य नवीनतायाः च भावनायाः अविभाज्यम् अस्ति परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य एव वयं घोरस्पर्धायां अजेयः भवितुम् अर्हति ।
ऑनर् इत्यस्य प्रमुखः मोबाईल्-फोनः इमेजिंग्-क्षेत्रे सफलतां प्राप्तवान्, सम्पूर्णस्य मोबाईल्-फोन-उद्योगस्य कृते एकं मानदण्डं स्थापितवान् । अस्य सफलः अनुभवः अन्येषां कम्पनीनां कृते सन्दर्भरूपेण कार्यं कर्तुं शक्नोति ।
जावा-विकासकानाम् कृते भवान् Honor-प्रमुख-फोनानां विकासात् अपि प्रेरणाम् आकर्षयितुं शक्नोति । उदाहरणार्थं, एतत् उपयोक्तृ-अनुभवं प्रति केन्द्रितं भवति तथा च उपयोक्तृ-आवश्यकतानां आधारेण विकासं करोति, विकास-दक्षतां गुणवत्तां च सुधारयितुम् अस्य दल-सहकार्य-प्रतिरूपात् अपि शिक्षते;
संक्षेपेण, यद्यपि ऑनरस्य प्रमुखस्य मोबाईल-फोनस्य इमेजिंग-अनुभवस्य उन्नयनं जावा-विकासस्य कार्यं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि ते नवीनतायाः अनुसरणार्थं उपयोक्तृ-आवश्यकतानां पूर्तये च सम्बद्धाः सन्ति