한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं मोबाईल-फोन-विपण्यं पश्यामः अगस्त-मासे नूतनाः दूरभाषाः बहुधा विमोचिताः भविष्यन्ति | हुवावे, सैमसंग, गूगल इत्यादीनां दिग्गजानां महत् प्रयत्नः कृतः, तन्तुयुक्ताः पटलाः, मध्यस्तरीयाः मॉडलाः च प्रत्येकं स्वप्रतिभां दर्शितवन्तः । वक्रपर्दे डिजाइनं एकं मुख्यविषयं जातम्, बैटरीक्षमता अपि बहु ध्यानं आकर्षितवती अस्ति । उपभोक्तारः अधिकानि नवीनतानि, सफलतां च प्रतीक्षन्ते।
सॉफ्टवेयर विकासस्य विषये वदन् जावा विकासः सर्वदा महत्त्वपूर्णं क्षेत्रं भवति । अस्य विस्तृताः अनुप्रयोगाः सन्ति, येषु अनेकाः प्रणालीः, अनुप्रयोगाः च समर्थिताः सन्ति । परन्तु तस्य सामना द्रुतगत्या प्रौद्योगिकी-अद्यतनं, परिवर्तनशील-आवश्यकता च इत्यादीनां आव्हानानां सामनां करोति ।
अतः, तयोः मध्ये कः सम्बन्धः ? वस्तुतः मोबाईलफोनप्रणालीनां अनुप्रयोगानाञ्च विकासः जावाप्रौद्योगिक्याः अविभाज्यः अस्ति । कुशलं स्थिरं च अनुप्रयोगं कार्यान्वितुं उत्तमविकासकानाम् आवश्यकता भवति यत् तेषां कार्यान्वयनार्थं जावा इत्यादीनां भाषाणां उपयोगः करणीयः ।
यथा - मोबाईलफोनेषु विविधक्रीडाणां सामाजिकसॉफ्टवेयरस्य च पृष्ठतः जावाविकासः अस्ति । उत्तमः जावा विकासः अनुप्रयोगस्य कार्यक्षमतां सुधारयितुम् उपयोक्तृअनुभवं च वर्धयितुं शक्नोति ।
तस्मिन् एव काले मोबाईलफोन-विपण्यस्य विकासेन जावा-विकासाय नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । यथा यथा मोबाईलफोनस्य कार्यक्षमता सुधरति तथा तथा अनुप्रयोगाः अधिकं जटिलाः बुद्धिमन्तः च भवितुम् आवश्यकाः सन्ति । एतदर्थं जावा-विकासकाः स्वकौशलं निरन्तरं सुधारयितुम्, नूतनानां प्रौद्योगिकीनां, एल्गोरिदम्-इत्यस्य च निपुणतां प्राप्तुं प्रवृत्ताः सन्ति ।
तदतिरिक्तं मोबाईलफोन-विपण्ये स्पर्धा जावा-विकासस्य दिशां अपि प्रभावितं करोति । अनेकानाम् अनुप्रयोगानाम् मध्ये विशिष्टतां प्राप्तुं विकासकानां कृते उपयोक्तृ-आवश्यकतासु ध्यानं दत्त्वा नवीनता-अनुकूलनयोः विषये ध्यानं दातव्यम् ।
संक्षेपेण जावाविकासः अगस्तमासस्य नूतनयन्त्रविपणनं च भिन्नक्षेत्राणि इति भासन्ते, परन्तु वस्तुतः ते परस्परं प्रभावं कुर्वन्ति, प्रचारयन्ति च । विज्ञानस्य प्रौद्योगिक्याः च तरङ्गे वयं संयुक्तरूपेण उद्योगस्य प्रगतेः प्रचारं कुर्मः।