लोगो

गुआन लेई मिंग

तकनीकी संचालक |

माइक्रोसॉफ्ट-दुःखानां व्यक्तिगत-प्रौद्योगिक्याः विकासस्य च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइक्रोसॉफ्टस्य नीलपर्दे दुर्घटनाभिः कार्यालयस्य अनुप्रयोगेषु मेघसेवासु च व्यत्ययेन तस्य तकनीकीप्रणाल्यां लूपहोल्स्, अभावाः च उजागरिताः एतेन उपयोक्तृभ्यः महती असुविधा भवति तथा च कार्यदक्षतां व्यावसायिकसञ्चालनं च प्रभावितं भवति ।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते एषा महत्त्वपूर्णा चेतावनी अस्ति। अस्मान् स्मारयति यत् प्रौद्योगिकी-नवीनतायाः अन्वेषणे अस्माभिः प्रौद्योगिक्याः स्थिरतायाः विश्वसनीयतायाः च विषये ध्यानं दातव्यम् | आधारभूतसंरचनायाः स्थिरतायाः उपेक्षां कुर्वन्तः वयं केवलं नूतनानां प्रौद्योगिकीनां प्रयोगं कर्तुं न शक्नुमः।

व्यक्तिगतप्रौद्योगिकीविकासस्य प्रक्रियायां अस्माभिः उच्चस्तरीयभवनस्य निर्माणवत् ठोसमूलं स्थापयितव्यम्। प्रोग्रामिंग् भाषाणां चयनात् आरभ्य एल्गोरिदम्-अनुकूलनम्, कोड्-विनिर्देशः, परीक्षणं च यावत् प्रत्येकं पक्षः प्रमादः न भवितुम् अर्हति

तस्मिन् एव काले माइक्रोसॉफ्ट-संस्थायाः वित्तीयविवरणानि वित्तीयलेखाशास्त्राणि च अस्माकं ध्यानं अर्हन्ति । एतेन प्रौद्योगिकीविषयाणां महत्त्वपूर्णः प्रभावः प्रतिबिम्बितः यत् व्यावसायिकस्य वित्तीयस्वास्थ्यस्य उपरि भवितुम् अर्हति। व्यक्तिगतविकासकानाम् कृते प्रौद्योगिकीविकासे व्यय-प्रभावशीलतायाः जोखिमनियन्त्रणस्य च विचारः इति अर्थः ।

संजालसुरक्षा एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। प्रौद्योगिक्याः विकासेन सह साइबर-आक्रमणानि अधिकाधिकं प्रचलन्ति । व्यक्तिगतप्रौद्योगिकीविकासकानाम् विकासप्रक्रियायाः कालखण्डे आँकडासंरक्षणस्य सुरक्षातन्त्रस्य च स्थापनायां ध्यानं दातव्यम् ।

संक्षेपेण, माइक्रोसॉफ्ट-संस्थायाः सम्मुखीभूतानि कष्टानि व्यक्तिगत-प्रौद्योगिकी-विकासाय बहवः सन्दर्भाः प्रेरणाश्च प्रददति । प्रौद्योगिकीविकासस्य मार्गे अधिकं सावधानाः व्यावहारिकाः च भवेम, उच्चगुणवत्तायुक्तानि प्रौद्योगिकीसाधनानि च अनुसृत्य भवामः।

2024-08-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता