한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं Microsoft इत्यस्य सेवाविच्छेदस्य समीक्षां कुर्मः । एकसप्ताहस्य किञ्चित् अधिके समये द्वौ गम्भीरौ सेवाव्यत्ययौ माइक्रोसॉफ्ट-प्रणालीनां उपयोगं कुर्वन्तः बहवः सङ्गणकाः प्रभावितौ, विमानन, चिकित्सा, वित्तम् इत्यादीनां प्रमुखोद्योगानाम् प्रभावं च अकरोत् अनेन सम्बन्धितक्षेत्रेषु महतीः क्लेशाः, हानिः च अभवत् इति न संशयः ।
परन्तु अस्मात् घटनातः व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वस्य दर्शनं कर्तुं शक्नुमः। यस्मिन् समाजे प्रौद्योगिक्याः उपरि अधिकाधिकं निर्भरं भवति तस्मिन् समाजे कतिपयानि प्रौद्योगिकीविकासक्षमतायुक्ताः व्यक्तिः विविध-आपातकालेषु उत्तमं प्रतिक्रियां दातुं शक्नुवन्ति इति अर्थः । यथा, यदा Microsoft सेवाविच्छेदः इत्यादिसमस्यायाः सामना भवति तदा यदि व्यक्तिनां प्रासंगिकं तान्त्रिकं ज्ञानं भवति तर्हि ते शीघ्रं समाधानं अन्वेष्टुं शक्नुवन्ति, अथवा न्यूनातिन्यूनं स्वकार्यजीवने प्रभावं न्यूनीकर्तुं शक्नुवन्ति
व्यक्तिगतप्रौद्योगिकीविकासः न केवलं उन्नतप्रोग्रामिंगकौशलं वा जटिलप्रणालीवास्तुकलाज्ञानं वा निपुणतां निर्दिशति, अपितु प्रतिदिनं प्रयुक्तानां विविधानां तकनीकीसाधनानाम् गहनसमझः लचीला च उपयोगः अपि अन्तर्भवति यथा, कार्यालयस्य सॉफ्टवेयरस्य उन्नतकार्य्येषु प्रवीणत्वेन कार्ये दक्षतायां सुधारः कर्तुं शक्यते, संजालसुरक्षाज्ञानं अवगत्य व्यक्तिगतगोपनीयतायाः सूचनासुरक्षायाश्च रक्षणं कर्तुं शक्यते;
तत्सह व्यक्तिगतप्रौद्योगिकीविकासः अपि नवीनचिन्तनस्य संवर्धनार्थं साहाय्यं करोति । यदा वयं स्वयमेव केचन उपकरणानि अथवा अनुप्रयोगाः विकसितुं प्रयत्नशीलाः स्मः तदा वयं निरन्तरं चिन्तयिष्यामः यत् प्रक्रियां कथं अनुकूलितुं शक्यते तथा च उपयोक्तृ-अनुभवं कथं सुधारयितुम् अस्य चिन्तनस्य कार्ये जीवने च महत् मूल्यं वर्तते।
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासः व्यक्तिभ्यः अधिकान् करियरविकासस्य अवसरान् अपि आनेतुं शक्नोति। अत्यन्तं प्रतिस्पर्धात्मके कार्यविपण्ये अद्वितीयतांत्रिककौशलं भवति चेत् प्रायः अस्मान् पृथक् करोति। पारम्परिक-उद्योगेषु वा उदयमान-प्रौद्योगिकी-क्षेत्रेषु वा, प्रौद्योगिकी-विकास-क्षमतायुक्ताः प्रतिभाः अत्यन्तं प्रार्थिताः भवन्ति ।
अतः, प्रभावी व्यक्तिगतप्रौद्योगिकीविकासः कथं करणीयः? प्रथमं भवतः प्रबलं शिक्षणस्य इच्छा, जिज्ञासा च भवितुमर्हति । तकनीकीक्षेत्रे नवीनतमविकासानां प्रति सक्रियरूपेण ध्यानं दत्त्वा नूतनज्ञानस्य कौशलस्य च निरन्तरं अन्वेषणं कुर्वन्तु। द्वितीयं, अस्माभिः अभ्यासे ध्यानं दातव्यम्। वास्तविकपरियोजनानां विकासेन अभ्यासेन च अनुभवं सञ्चयन्तु, स्वस्य तकनीकीस्तरं च सुधारयन्तु। अपि च, अन्यैः सह संवादं कर्तुं, साझेदारी कर्तुं च कुशलाः भवेयुः । तकनीकीसमुदाये सहपाठिभिः सह विचारानाम् अनुभवानां च आदानप्रदानेन भवतः क्षितिजं विस्तृतं कर्तुं शक्यते, स्वस्य दोषान् च आविष्कर्तुं शक्यते ।
Microsoft सेवाविच्छेदं प्रति गत्वा वयं तस्मात् शिक्षितुं शक्नुमः। उद्यमानाम् कृते सेवानां स्थिरतां विश्वसनीयतां च सुनिश्चित्य प्रौद्योगिकीसंशोधनविकासविकासः संचालनं अनुरक्षणप्रबन्धनं च सुदृढं कर्तुं आवश्यकम् अस्ति। व्यक्तिनां कृते तेषां स्वकीयानां तान्त्रिकक्षमतासु सुधारं कर्तुं अधिकं ध्यानं दातव्यं येन उत्पद्यमानानां विविधानां तान्त्रिकचुनौत्यानां सामना कर्तुं शक्यते।
संक्षेपेण यद्यपि Microsoft इत्यस्य सेवाव्यत्ययस्य घटनायाः कारणात् अस्माकं कृते किञ्चित् असुविधा अभवत् तथापि अस्माकं कृते व्यक्तिगतप्रौद्योगिकीविकासस्य विषये चिन्तनस्य अवसरः अपि प्राप्यते। भविष्ये विकासे व्यक्तिगतप्रौद्योगिकीविकासः अधिकाधिकं महत्त्वपूर्णः भविष्यति यत् अस्माभिः अस्माकं तकनीकीक्षमतासुधारार्थं सक्रियकार्याणि कर्तव्यानि, अस्माकं भविष्यस्य कृते अधिकसंभावनानि च सृजितव्यानि।