한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे प्रौद्योगिकी-विकासः देशेषु प्रतिस्पर्धायाः कुञ्जी अभवत् । विद्युत्वाहनानि, सङ्गणकचिप्स्, चिकित्सापदार्थाः इत्यादिषु क्षेत्रेषु चीनस्य तीव्रप्रौद्योगिक्याः विकासेन अमेरिकादेशे अलार्मः उत्पन्नः अस्ति । अमेरिकादेशः चीनदेशे स्वस्य प्रौद्योगिकीलाभान् आर्थिकस्थितिं च निर्वाहयितुम् अतिरिक्तशुल्कं अन्यसाधनं च आरोपयित्वा सम्बन्धित-उद्योगानाम् विकासं निवारयितुं प्रयतते
परन्तु प्रौद्योगिक्याः विकासस्य अनिवारणीयः प्रवृत्तिः अस्ति । चीनस्य प्रौद्योगिकीविकासे निवेशः निरन्तरं वर्धते, तस्य नवीनताक्षमता च अधिकाधिकं वर्धिता अस्ति । विद्युत्वाहनानि उदाहरणरूपेण गृहीत्वा चीनस्य विद्युत्वाहनविपण्यस्य विस्तारः निरन्तरं भवति तथा च तस्य तान्त्रिकस्तरः क्रमेण सुधरति तथा च एतत् न केवलं आन्तरिकरूपेण महत्त्वपूर्णं भागं धारयति, अपितु अन्तर्राष्ट्रीयविपण्ये अपि विस्तारं कर्तुं आरभते। अनेन अमेरिकादेशे अस्मिन् क्षेत्रे प्रतिस्पर्धात्मकदबावः अनुभूयते ।
सङ्गणकचिप्सक्षेत्रे अपि तथैव भवति । चीनदेशेन चिप्-संशोधन-विकासयोः बहु संसाधनं निवेशितम् यद्यपि चीन-देशस्य अन्तर्राष्ट्रीय-उन्नत-स्तरस्य च मध्ये अद्यापि अन्तरं वर्तते तथापि तस्य ग्रहणस्य गतिः कदापि न स्थगितवती । अमेरिकीदेशस्य अतिरिक्तशुल्कस्य आरोपणेन चीनस्य चिप्-उद्योगस्य विकासे किञ्चित्पर्यन्तं बाधा अभवत्, परन्तु चीनीयकम्पनीनां स्वतन्त्रं शोधं विकासं च कर्तुं दृढनिश्चयः अपि प्रेरितवान्
चिकित्सापदार्थानाम् दृष्ट्या चीनदेशः चिकित्सायन्त्राणां औषधानां च अनुसन्धानविकासे अपि उल्लेखनीयं परिणामं प्राप्तवान् । अमेरिकी-शुल्कवृद्धिः न केवलं चीनीयकम्पनीनां निर्यातं प्रभावितं करोति, अपितु अमेरिकी-देशस्य स्वस्य चिकित्सा-आपूर्ति-शृङ्खलायां अनिश्चिततां अपि आनयति ।
व्यापकदृष्ट्या व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम् अस्मिन् व्यापारक्रीडायां महत्त्वपूर्णां भूमिकां निर्वहति । व्यक्तिगतनवाचारक्षमता, प्रौद्योगिकी-सफलता च विद्यमानव्यापार-प्रतिमानं बाधितुं शक्नोति । यथा, उदयमानप्रौद्योगिकीक्षेत्रे केषाञ्चन उद्यमिनः अन्वेषणेन नूतनानां उद्योगानां व्यापारप्रतिमानानाञ्च जन्म भवितुम् अर्हति, येन अन्तर्राष्ट्रीयव्यापारस्य प्रतिस्पर्धात्मकस्थितौ परिवर्तनं भवितुम् अर्हति
तत्सह प्रौद्योगिकीविकासः नीतिवातावरणेन, विपण्यमागधाना च अपि प्रभावितः भवति । प्रौद्योगिकी-नवीनीकरणाय सर्वकारस्य समर्थनं मार्गदर्शनं च महत्त्वपूर्णम् अस्ति । चीनसर्वकारेण प्रौद्योगिकीविकासं प्रोत्साहयितुं नीतीनां श्रृङ्खला जारीकृता, येन उद्यमानाम् व्यक्तिनां च कृते उत्तमं नवीनतायाः वातावरणं प्राप्यते। उपभोक्तृणां उच्चप्रदर्शनस्य उच्चगुणवत्तायुक्तानां च उत्पादानाम् अनुसरणं प्रौद्योगिकीविकासाय शक्तिस्य स्रोतः भवति।
संक्षेपेण चीनदेशे अमेरिकीदेशस्य अतिरिक्तशुल्कस्य आरोपणस्य स्थगनं प्रौद्योगिकीविकासस्य व्यापारसम्बन्धानां च जटिलपरस्परक्रियायाः प्रतिबिम्बं भवति। भविष्यस्य विकासे देशैः संयुक्तरूपेण निष्पक्षप्रतिस्पर्धायाः आधारेण प्रौद्योगिकीप्रगतिः प्रवर्धनीया, परस्परं लाभः, विजय-विजय-परिणामाः च प्राप्तव्याः |.