한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकनसमाजशास्त्रज्ञस्य आलिया हामिदरावस्य शोधकार्यं ज्ञायते यत् द्वैध-आय-कुटुम्बे एकः मातापिता स्वस्य कार्यं नष्टं करोति चेदपि ते स्वसन्ततिशिक्षणे निवेशं सुनिश्चित्य सर्वप्रयत्नाः करिष्यन्ति |. अस्याः घटनायाः पृष्ठतः तेषां बालकानां कृते भविष्ये स्ववर्गस्य स्थिरीकरणस्य प्रबलः इच्छा अस्ति ।
परन्तु अद्यतनसामाजिकवातावरणे उच्चनिवेशशिक्षा एव वास्तवमेव वर्गस्थिरतां सुनिश्चितं कर्तुं शक्नोति वा? एतत् गभीरतया अन्वेष्टुं योग्यम् अस्ति । कालः निरन्तरं विकसितः भवति, व्यक्तिगतविकासं प्रभावितं कर्तुं विविधाः कारकाः परस्परं सम्बद्धाः सन्ति ।
अद्यतनस्य अङ्कीययुगे व्यक्तिगतप्रौद्योगिकीविकासः एकः प्रमुखः क्षमता अभवत् । उत्तमाः तकनीकीविकासक्षमताः भवन्ति चेत् व्यक्तिः कार्यबाजारे विशिष्टः भवितुम् अर्हति तथा च उत्तमाः करियरविकासस्य अवसराः प्राप्तुं शक्नुवन्ति। न केवलं प्रोग्रामिंगभाषायां निपुणता वा कस्यचित् सॉफ्टवेयरस्य परिचयः वा, अपितु नवीनतया चिन्तनस्य समस्यानां समाधानस्य च क्षमता अपि अस्ति ।
अमेरिकादेशस्य मध्यमवर्गीयपरिवारानाम् विपरीतम् ये स्वबालशिक्षणे निवेशं कुर्वन्ति, व्यक्तिगतप्रौद्योगिकीविकासः स्वस्य शिक्षणस्य अभ्यासस्य च अधिकं निर्भरं भवति नूतनानां प्रौद्योगिकीनां पद्धतीनां च निरन्तरं अन्वेषणं कृत्वा व्यक्तिः निरन्तरं स्वक्षमतासु सुधारं कर्तुं शक्नोति तथा च द्रुतगत्या परिवर्तमानसामाजिकआवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति।
तथा, व्यक्तिगतकौशलविकासः केवलं करियरस्य सफलतायाः अपेक्षया अधिकं आनयति। व्यक्तिगतसृजनशीलतां नवीनभावनाञ्च उत्तेजितुं समाजस्य विकासे च योगदानं दातुं शक्नोति। यथा, प्रौद्योगिकीक्षेत्रे बहवः नवीनाः उत्पादाः सेवाश्च व्यक्तिगतप्रौद्योगिकीविकासकैः चालिताः भवन्ति ।
अतः, प्रभावी व्यक्तिगतप्रौद्योगिकीविकासः कथं करणीयः? सर्वप्रथमं भवतः प्रबलं शिक्षणस्य इच्छा, जिज्ञासा च भवितुमर्हति। अस्माभिः नूतनानां प्रौद्योगिकीनां ज्ञानस्य च प्रति मुक्तदृष्टिकोणं स्थापयितव्यं तथा च तान् सक्रियरूपेण ज्ञातव्यं अवगन्तुं च करणीयम्। द्वितीयं, अस्माभिः अभ्यासे ध्यानं दातव्यम्। वास्तविकपरियोजनाविकासस्य माध्यमेन ज्ञातं सैद्धान्तिकज्ञानं अभ्यासार्थं प्रयोजयन्तु तथा च निरन्तरं अनुभवं सञ्चयन्तु।
तत्सह, उत्तमं सामूहिककार्यकौशलम् अपि आवश्यकम् अस्ति । प्रौद्योगिक्याः विकासस्य प्रक्रियायां प्रायः भिन्नक्षेत्रेभ्यः जनानां सहकार्यं कृत्वा एकत्र समस्यानां समाधानं करणीयम् । उत्तमं सामूहिककार्यकौशलं कार्यदक्षतां वर्धयितुं शक्नोति, उत्तमं परिणामं च प्राप्तुं शक्नोति।
अमेरिकादेशस्य मध्यमवर्गीयपरिवारेषु शैक्षिकनिवेशस्य विषये पुनः आगच्छामः । यद्यपि ते स्वसन्ततिभ्यः उच्चगुणवत्तायुक्तानि शैक्षिकसम्पदां प्रदातुं यथाशक्ति प्रयतन्ते तथापि यदि तेषां बालकानां स्वतन्त्रतया शिक्षणस्य, प्रौद्योगिक्याः विकासस्य च क्षमतायाः अभावः भवति तर्हि ते भविष्ये समाजे यथार्थतया पदस्थानं प्राप्तुं न शक्नुवन्ति
संक्षेपेण, भवेत् तत् व्यक्तिगतप्रौद्योगिकीविकासः वा बालशिक्षणे पारिवारिकनिवेशः वा, अस्माभिः समयस्य आवश्यकतानां व्यक्तिगतलक्षणानाञ्च आधारेण उचितविकल्पाः योजनाश्च करणीयाः। एवं एव नित्यं परिवर्तनशीलसमाजस्य व्यक्तिगतमूल्यं विकासं च साक्षात्कर्तुं शक्यते।