लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"प्रौद्योगिकीविकासस्य सामाजिकघटनानां च गुप्तं परस्परं गुञ्जनम्" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगतप्रौद्योगिकीविकासः, अद्यतनयुगे महत्त्वं वर्धमानं क्षेत्रम् । न केवलं कोडस्य कार्यक्रमस्य च लेखनस्य विषयः, अपितु नवीनतायाः प्रगतेः च अनुसरणस्य विषयः अपि अस्ति । परन्तु सामाजिकघटनाभिः सह तस्य सम्बन्धः प्रायः उपेक्षितः भवति ।

उदाहरणार्थं ब्रिटिशनगरे बालस्य उपरि छूरेण आक्रमणं तदनन्तरं हिंसकदङ्गानां च गृह्यताम् । एषः सामाजिकसुरक्षायाः मानवनैतिकतायाः च विषयः इति भासते, परन्तु गहनदृष्ट्या प्रौद्योगिक्याः अपि अस्मिन् निश्चिता भूमिका अस्ति । यथा, यदि अपराधनिवारणाय, अनुसरणं च कर्तुं निगरानीयप्रौद्योगिक्याः उपयोगः भवति, यदि प्रौद्योगिकी अधिका उन्नता लोकप्रियता च भवति तर्हि त्रासदीनां परिहाराय पूर्वमेव खतरासंकेताः ज्ञातुं शक्यन्ते वा?

अपि च, एतादृशेषु घटनासु सूचनासञ्चारप्रौद्योगिक्याः भूमिकां न्यूनीकर्तुं न शक्यते । सामाजिकमाध्यमानां वर्तमानयुगे वार्ताप्रसारस्य गतिः व्याप्तिः च कल्पनाया परा अस्ति । लघुघटना क्षणमात्रेण विश्वे प्रसृत्य जनमतस्य कोलाहलं जनयितुं शक्नोति। अतः प्रौद्योगिकीविकासस्य प्रक्रियायां सूचनानां समीचीनसञ्चारः कथं सुनिश्चितः भवति तथा च अफवाः भ्रामकप्रसारः च कथं परिहर्तव्यः इति चिन्तनीयः प्रश्नः अभवत्

तत्सह, प्रौद्योगिक्याः विकासेन आगताः परिवर्तनाः जनानां जीवनशैल्याः मूल्यानि च शान्ततया प्रभावितं कुर्वन्ति । यथा यथा जनाः प्रौद्योगिकी-उत्पादानाम् सेवानां च उपरि अधिकाधिकं निर्भराः भवन्ति तथा तथा सामाजिक-सङ्गतिः, पारस्परिक-सम्बन्धाः च प्रभाविताः भविष्यन्ति वा? व्यक्तिगतप्रौद्योगिकीविकासस्य प्रक्रियायां प्रौद्योगिकीप्रगतेः सामाजिकसौहार्दस्य च सम्बन्धस्य सन्तुलनं कथं करणीयम् इति अस्माकं समक्षं कठिनसमस्या अस्ति।

लघु-ब्रिटिश-नगरे घटितस्य घटनायाः विषये पुनः गत्वा प्रौद्योगिक्याः विकासेन समाजः उत्तमः भवितुम् अर्हति, परन्तु यदि तस्य अनुचितरूपेण उपयोगः भवति अथवा दुर्निरीक्षणं भवति तर्हि अप्रत्याशित-नकारात्मक-प्रभावाः अपि आनेतुं शक्नुवन्ति यथा अन्तर्जालस्य दुर्सूचना जनानां भावनां प्रेरयति, हिंसकव्यवहारस्य तीव्रताम् अपि जनयितुं शक्नोति । अतः व्यक्तिगतप्रौद्योगिक्याः विकासे तस्य सम्भाव्यसामाजिकप्रभावस्य पूर्णविचारः नैतिककानूनीमार्गदर्शिकानां च अनुसरणं करणीयम् ।

तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासः सामाजिकसमस्यानां समाधानार्थं नूतनान् विचारान् पद्धतीश्च अपि प्रदातुं शक्नोति । बृहत् आँकडा विश्लेषणस्य माध्यमेन वयं सामाजिकगतिशीलतां जनानां आवश्यकतां च अधिकतया अवगन्तुं शक्नुमः, तस्मात् अधिकप्रभाविणः नीतयः उपायाः च निर्मातुं शक्नुमः। यथा, अपराधस्य उच्चप्रकोपक्षेत्राणां समयकालस्य च पूर्वानुमानं कर्तुं, पुलिसनियोजनं सुदृढं कर्तुं, सामाजिकसुरक्षास्तरं सुधारयितुम् च आँकडाविश्लेषणस्य उपयोगः कर्तुं शक्यते

संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासस्य सामाजिकघटनानां च अविच्छिन्नसम्बन्धः अस्ति । वयं प्रौद्योगिकीविकासं एकान्तवासं न पश्यामः, परन्तु समाजस्य सन्दर्भे स्थापयित्वा तस्य सकारात्मकभूमिकायाः ​​पूर्णं भूमिकां दातव्या, तस्य नकारात्मकप्रभावं न्यूनीकर्तुं प्रयत्नः करणीयः, संयुक्तरूपेण च उत्तमं सामञ्जस्यपूर्णं च विश्वं निर्मातव्यम् |.

2024-08-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता