한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतासां घटनानां गहनतया अवगन्तुं वयं विपण्यां विविधप्रभावककारकाणां अवहेलनां कर्तुं न शक्नुमः । यथा, स्थूल-आर्थिक-स्थितौ परिवर्तनं, नीति-समायोजनं, निवेशक-भावना इत्यादयः सर्वे सूक्ष्मरूपेण शेयर-बजारस्य दिशां प्रभावितयन्ति
स्थूल-आर्थिकदृष्ट्या वैश्विक-अर्थव्यवस्थायाः विकास-प्रवृत्तिः, व्यापार-स्थितेः विकासः च ए-शेयरेषु महत्त्वपूर्णः प्रभावं जनयति यदा वैश्विक अर्थव्यवस्था विस्तारस्य कालखण्डे भवति तदा घरेलुकम्पनीनां निर्यातस्य वृद्धिः अपेक्षिता भवति, तस्मात् कार्यप्रदर्शने सुधारः भवति, स्टॉकमूल्यानि च वर्धन्ते अपरपक्षे आर्थिकमन्दी अथवा तीव्रव्यापारघर्षणेन निगमलाभस्य न्यूनता, स्टॉकमूल्यानां विघ्नं च भवितुम् अर्हति
नीतिपरिवर्तनं अपि ए-शेयरं प्रभावितं कुर्वन्तः प्रमुखकारकेषु अन्यतमम् अस्ति । सर्वकारेण प्रवर्तिताः राजकोषीय-मौद्रिकनीतयः, यथा कर-कटौतीः शुल्क-कमीकरणं च, व्याज-दर-समायोजनम् इत्यादयः, उद्यमानाम् व्ययस्य, निधि-पर्यन्तं प्रवेशं च प्रत्यक्षतया वा परोक्षतया वा प्रभावितं करिष्यन्ति, येन तेषां स्टॉक-मूल्य-प्रदर्शनं प्रभावितं भविष्यति
ए-शेयरस्य अस्थिरतायां निवेशक-भावनायाः अपि महत्त्वपूर्णा भूमिका भवति । बाजारे आशावादः निराशावादः वा प्रायः सामूहिकक्रयणविक्रयव्यवहारं प्रेरयति, येन स्टॉकमूल्यानां अत्यधिकं वृद्धिः वा पतनं वा भवति ।
परन्तु एतेषां सामान्यप्रभावकारककारकाणां अन्वेषणस्य अतिरिक्तं अस्माभिः केषुचित् सम्भाव्येषु न्यूनतया लक्षितेषु कारकेषु अपि ध्यानं दातव्यं येषां ए-शेयरेषु अप्रमादेन गहनः प्रभावः भवितुम् अर्हति प्रौद्योगिक्यां इव व्यक्तिगतप्रौद्योगिकीविकासस्य शक्तिः उद्भवति।
यद्यपि व्यक्तिगतप्रौद्योगिकीविकासस्य ए-शेयरस्य च प्रत्यक्षसम्बन्धः स्पष्टः न दृश्यते तथापि वस्तुतः तस्य सम्भाव्यप्रभावस्य अवहेलना कर्तुं न शक्यते । प्रौद्योगिक्याः तीव्रविकासेन सह व्यक्तिगतविकासकाः नवीनतायां अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां नूतनाः प्रौद्योगिकयः नूतनाः आदर्शाः च नूतनानां उद्योगानां उद्यमानाञ्च जन्म दातुं शक्नुवन्ति, अतः सम्पूर्णस्य अर्थव्यवस्थायाः प्रतिमानं परिवर्तयितुं शक्नुवन्ति ।
यथा, अन्तर्जालक्षेत्रे व्यक्तिगतविकासकैः निर्मिताः नूतनाः अनुप्रयोगाः, मञ्चाः च न केवलं जनानां जीवनशैल्याः परिवर्तनं कुर्वन्ति, अपितु सम्बन्धितकम्पनीनां कृते महत् व्यावसायिकं मूल्यं अपि आनयन्ति एतेषां कम्पनीनां सफलतायाः अनन्तरं ते प्रायः वित्तपोषणार्थं सार्वजनिकरूपेण गन्तुं चयनं कुर्वन्ति, अतः ए-शेयर-विपण्ये प्रभावः भवति ।
तदतिरिक्तं पारम्परिक-उद्योगानाम् उन्नयनं प्रवर्तयितुं व्यक्तिगत-प्रौद्योगिकी-विकासः अपि प्रमुखा भूमिकां निर्वहति । नवीनप्रौद्योगिकीनां परिचयं कृत्वा पारम्परिककम्पनयः उत्पादनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं, प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति । एतेन न केवलं कम्पनीयाः कार्यप्रदर्शनवृद्धौ सहायकं भविष्यति, अपितु तस्याः स्टॉकमूल्ये अपि परोक्षरूपेण प्रतिबिम्बितं भविष्यति ।
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासेन प्रेरिता प्रौद्योगिकीनवीनतायाः तरङ्गः अपि निवेशनिधिनां बृहत् परिमाणं आकर्षयिष्यति। एतेषां निधिनां प्रवाहः आवंटनं च वित्तीयबाजारस्य पूंजीपक्षे प्रभावं करिष्यति, यत् क्रमेण ए-शेयरविपण्ये पूंजीआपूर्ति-माङ्ग-सम्बन्धं प्रभावितं करिष्यति
संक्षेपेण, यद्यपि व्यक्तिगतप्रौद्योगिकीविकासः ए-शेयरस्य उतार-चढावस्य प्रत्यक्षः कारकः नास्ति तथापि एषः अदृश्यहस्तः इव अस्ति यः ए-शेयरस्य प्रवृत्तिं विभिन्नमार्गेण परोक्षरूपेण प्रभावितं करोति ए-शेयर-विपण्ये परिवर्तनस्य विश्लेषणं कुर्वन्तः वयं केवलं सतही-स्पष्ट-कारकेषु ध्यानं दातुं न शक्नुमः, अपितु विपण्य-गतिशीलतां अधिकव्यापकतया सटीकतया च ग्रहीतुं सम्भाव्य-अगोचर-शक्तयोः गभीरतरं खननस्य आवश्यकता अपि वर्तते |.