한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीययुगे प्रौद्योगिक्याः विकासः तीव्रगत्या भवति । ई-वाणिज्य-मञ्चानां मध्ये स्पर्धा मूलतः प्रौद्योगिक्याः स्पर्धा एव । तथापि प्रौद्योगिक्याः दृष्ट्या tmon पश्चात्तापः इति दृश्यते। एकतः मञ्चस्य उपयोक्तृ-अनुभवः दुर्बलः, पृष्ठ-भार-वेगः मन्दः, अन्वेषण-कार्यं च पर्याप्तं सटीकं नास्ति, येन सर्वे उपयोक्तृणां शॉपिङ्ग-इच्छां प्रभावितं कुर्वन्ति अपरपक्षे, रसदः वितरणं च, भुगतानसुरक्षा इत्यादिषु प्रमुखपक्षेषु अपि tmon उद्योगस्य गतिं पालयितुम् असफलः अभवत्
ई-वाणिज्यमञ्चानां कृते प्रौद्योगिकीविकासस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति । उत्तम-ई-वाणिज्य-मञ्चस्य कृते स्थिर-सर्वर्, कुशल-दत्तांशकोश-प्रबन्धनम्, बुद्धिमान् अनुशंस-प्रणाल्याः इत्यादयः सशक्ताः तकनीकी-समर्थनस्य आवश्यकता भवति । उपयुक्तानां व्यक्तिगत-तकनीकी-विकासकानाम् अन्वेषणं वा उत्तमं तकनीकी-विकास-दलस्य स्थापना वा ई-वाणिज्य-मञ्चानां विकासस्य कुञ्जी अभवत् ।
अद्यतनप्रतिभानां घोरस्पर्धायां उत्तमाः तकनीकीविकासकाः प्रायः प्रमुखोद्यमानां स्पर्धायाः लक्ष्यं भवन्ति । tmon इत्यस्य तकनीकीप्रतिभानां आकर्षणे, अवधारणे च न्यूनताः भवितुमर्हन्ति, यस्य परिणामेण अपर्याप्तप्रौद्योगिकी नवीनताक्षमता भवति तथा च समये एव विपण्यमागधां पूरयितुं असमर्थता भवति।
तत्सह प्रौद्योगिकीविकासः केवलं तकनीकीकर्मचारिणां कार्यं न भवति, अपितु निगमकार्यकारीणां ध्यानं समर्थनं च आवश्यकम् अस्ति । यदि मूलकम्पनी प्रौद्योगिकीविकासे पर्याप्तं निवेशं न करोति अथवा प्रौद्योगिकीविकासप्रवृत्तौ पक्षपातपूर्णं निर्णयं करोति तर्हि ई-वाणिज्यमञ्चस्य विकासं अपि प्रभावितं करिष्यति।
अधिकस्थूलदृष्ट्या सम्पूर्णस्य कोरियादेशस्य ई-वाणिज्य-उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । यथा यथा वैश्विकं ई-वाणिज्य-विपण्यं निरन्तरं विस्तारं प्राप्नोति तथा तथा कोरिया-देशस्य ई-वाणिज्य-मञ्चानां अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः अपेक्षया विशिष्टतायाः आवश्यकता वर्तते । एतदर्थं तेषां कृते स्वस्य तकनीकीस्तरस्य निरन्तरं सुधारः करणीयः अस्ति तथा च अधिकान् उपयोक्तृन् व्यापारिणः च आकर्षयितुं उपयोक्तृ-अनुभवस्य अनुकूलनं करणीयम् ।
व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते ई-वाणिज्यमञ्चानां विकासे अपि ते महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां तान्त्रिकक्षमतासु निरन्तरं सुधारः करणीयः, उद्योगस्य विकासे परिवर्तने च अनुकूलतां प्राप्तुं आवश्यकता वर्तते। तस्मिन् एव काले तेषां विपण्यस्य आवश्यकतासु अपि ध्यानं दत्तुं नवीनं उत्पादं सेवां च विकसितुं आवश्यकम्।
संक्षेपेण कोरियादेशस्य ई-वाणिज्यमञ्चस्य tmon इत्यस्य संकटेन मूलकम्पनीयाः वक्तव्येन च ई-वाणिज्यक्षेत्रे प्रौद्योगिकीविकासस्य महत्त्वं अस्मान् ज्ञातम्। प्रौद्योगिकी-नवीनीकरणं निरन्तरं सुदृढं कृत्वा एव वयं भयंकर-विपण्य-प्रतियोगितायां अजेयः भवितुम् अर्हति |