한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि व्यक्तिगतप्रौद्योगिकीविकासः स्वतन्त्रः प्रतीयते तथापि स्थूल-आर्थिक-व्यापार-स्थित्या सह निकटतया सम्बद्धः अस्ति । प्रौद्योगिकीनवाचारः उद्योगस्य प्रगतिम् चालयति, अन्तर्राष्ट्रीयव्यापारनियमाः निर्णयाः च प्रौद्योगिकीविकासस्य संसाधनप्राप्तेः च दिशां प्रभावितयन्ति ।
वैश्विकदृष्ट्या प्रौद्योगिकीक्षेत्रे देशेषु स्पर्धा अधिकाधिकं तीव्रा भवति । यूरोप, अमेरिका इत्यादयः विकसिताः देशाः दीर्घकालीनसञ्चितप्रौद्योगिकीलाभानां, विपण्यसम्पदां च कारणेन अग्रणीस्थानं धारयन्ति परन्तु चीन इत्यादयः उदयमानाः अर्थव्यवस्थाः अनुसन्धानविकासनिवेशं नवीनतां च निरन्तरं वर्धयित्वा केषुचित् क्षेत्रेषु सफलतां प्राप्तुं च प्रयतन्ते
अस्मिन् क्रमे अन्तर्राष्ट्रीयव्यापारनीतिभिः प्रौद्योगिकीविकासस्य वातावरणं परिस्थितयः च महत्त्वपूर्णतया प्रभाविताः भवन्ति । यन्त्राणां इलेक्ट्रॉनिक्सस्य च चीन-वाणिज्यसङ्घस्य विषये यूरोपीयसङ्घस्य प्रारम्भिकं निर्णयं उदाहरणरूपेण गृह्यताम् एतत् दुर्परिचयः न केवलं प्रासंगिक-चीनी-कम्पनीनां सामान्यव्यापारे बाधां जनयितुं शक्नोति, अपितु प्रौद्योगिकी-अनुसन्धान-विकास-बाजार-विस्तारयोः पूंजी-निवेशस्य उपरि अपि नकारात्मकः प्रभावः भवितुम् अर्हति .
तद्विपरीतम्, स्थिरं, निष्पक्षं, पारदर्शकं च व्यापारवातावरणं प्रौद्योगिकीविकासे अन्तर्राष्ट्रीयसहकार्यस्य आदानप्रदानस्य च अनुकूलं भवति । विभिन्नदेशेभ्यः कम्पनयः संसाधनं साझां कर्तुं, परस्परं शिक्षितुं, संयुक्तरूपेण प्रौद्योगिकीप्रगतेः प्रवर्धनं कर्तुं च शक्नुवन्ति । यथा, केषुचित् उच्चप्रौद्योगिकीयुक्तेषु औद्योगिकक्षेत्रेषु बहुराष्ट्रीयकम्पनीनां मध्ये सहकारी अनुसंधानविकासपरियोजनानि निरन्तरं उद्भवन्ति, येन उद्योगविकासाय नूतनाः अवसराः, सफलताः च प्राप्यन्ते
व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते अन्तर्राष्ट्रीयव्यापारनियमान् अन्तर्राष्ट्रीयविपण्यगतिशीलतां च अवगन्तुं महत्त्वपूर्णम् अस्ति । तेषां प्रौद्योगिकी-अनुप्रयोगेषु, विपण्य-माङ्गल्यां च नीति-परिवर्तनस्य प्रभावे ध्यानं दातुं, विकास-रणनीतयः, दिशाः च समये एव समायोजितुं आवश्यकाः सन्ति तत्सह, अस्माभिः अन्तर्राष्ट्रीय-तकनीकी-विनिमय-क्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं, अस्माकं क्षितिजस्य विस्तारः, उन्नत-अनुभवं च अवशोषितव्यम् |
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासाय घरेलुनीतिसमर्थनं औद्योगिकवातावरणं च महत् महत्त्वपूर्णम् अस्ति । नवीनतां प्रोत्साहयितुं सर्वकारेण नीतीनां श्रृङ्खला प्रवर्तते, यथा करप्रोत्साहनं वैज्ञानिकसंशोधनवित्तपोषणसमर्थनं च, येन प्रौद्योगिकीविकासकानाम् उत्तमाः परिस्थितयः प्राप्यन्ते औद्योगिकसमूहानां निर्माणेन उद्योग-विश्वविद्यालय-अनुसन्धानसहकार्यतन्त्रेषु सुधारः च प्रौद्योगिक्याः द्रुतपरिवर्तनं अनुप्रयोगं च प्रवर्धितवान्
संक्षेपेण, व्यक्तिगतप्रौद्योगिकीविकासः एकान्ते न विद्यते, अपितु अन्तर्राष्ट्रीय-आर्थिक-व्यापार-सम्बन्धानां बृहत्तर-रूपरेखायाः अन्तः अनेकैः कारकैः सह अन्तरक्रियां करोति, प्रभावितं च करोति एतत् पूर्णतया ज्ञात्वा एव वयं कालस्य विकासस्य अनुकूलतां प्राप्तुं शक्नुमः तथा च प्रौद्योगिकी-नवीनीकरणस्य साक्षात्कारं कर्तुं व्यक्तिगतमूल्यं अधिकतमं कर्तुं च शक्नुमः |.