한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रोग्रामर-जनाः अत्यन्तं प्रतिस्पर्धात्मके क्षेत्रे कार्यं कुर्वन्ति, तेषां कृते उपयुक्तानि कार्याणि अन्वेष्टुं निरन्तरं आव्हानं भवति । यथा अमेरिकादेशे मध्यमवर्गीयपरिवाराः आर्थिकदबावेन स्वशिक्षाव्ययस्य समायोजनं कुर्वन्ति तथा प्रोग्रामर-जनानाम् अपि परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, स्वस्य करियर-विकासस्य समये बुद्धिमान् विकल्पान् कर्तुं च आवश्यकता वर्तते
प्रोग्रामर्-जनानाम् कृते कार्याणि अन्वेष्टुं सरलप्रक्रिया नास्ति । विपण्यमागधायां उतार-चढावः, प्रौद्योगिक्याः परिवर्तनं, व्यक्तिगतकौशलस्य अनुभवस्य च मेलनं च सर्वे तेषां आदर्शनिर्देशस्य अन्वेषणस्य सम्भावनाः प्रभावितं कर्तुं शक्नुवन्ति । एतत् तत्सदृशं यत् अमेरिकादेशस्य मध्यमवर्गीयपरिवाराः स्वशिक्षणव्ययस्य समायोजनकाले विचारयन्ति । यथा, अमेरिकादेशस्य मध्यमवर्गीयकुटुम्बानां कृते परिवारस्य आर्थिकस्थितिः, स्वसन्ततिनां रुचिः क्षमता च, शैक्षिकसम्पदां गुणवत्तां मूल्यं च मूल्याङ्कनं करणीयम्, येन सीमितबजटमध्ये स्वसन्ततिभ्यः उत्तमशिक्षा कथं प्रदातुं शक्यते इति निर्णयः करणीयः . प्रोग्रामर-जनानाम् अपि तेषां करियर-विकासाय सर्वाधिकं उपयुक्तानि कार्याणि अन्वेष्टुं विपण्य-प्रवृत्तिः, स्वस्य प्रौद्योगिकी-ढेरस्य सत्त्वं दुर्बलता च, तथैव सम्भाव्य-कार्यस्य विकास-संभावनानां वेतन-सङ्कुलस्य च मूल्याङ्कनं करणीयम्
उपभोगस्य अवनयनस्य सन्दर्भे मध्यमवर्गीयानां अमेरिकनपरिवारानाम् केचन अनावश्यकव्ययः कटनीयाः भवन्ति, परन्तु ते स्वसन्ततिशिक्षणे उच्चस्तरस्य व्ययस्य निर्वाहार्थं यथाशक्ति प्रयतन्ते एषा घटना तेषां बालकानां भविष्यस्य अपेक्षां, शिक्षायाः मूल्ये तेषां दृढविश्वासं च प्रतिबिम्बयति । तथैव यदा प्रोग्रामरः अत्यन्तं प्रतिस्पर्धात्मकस्य कार्यविपण्यस्य सामनां कुर्वन्ति तदा ते स्वकौशलस्य उन्नयनार्थं समयं ऊर्जां च निवेशयितुं, प्रशिक्षणपाठ्यक्रमेषु भागं ग्रहीतुं, कार्याणि अन्विष्यन्ते सति स्वस्य प्रतिस्पर्धां वर्धयितुं नूतनाः प्रोग्रामिंगभाषाः, रूपरेखाः च शिक्षितुं च इच्छन्ति
परन्तु अमेरिकादेशस्य मध्यमवर्गीयपरिवाराः बालकपालने सर्वान् प्रयत्नाः कृत्वा स्ववर्गस्य स्थिरतां सुनिश्चितं कर्तुं शक्नुवन्ति वा इति अन्वेषणीयः प्रश्नः तथैव प्रोग्रामर्-जनाः स्वकौशलस्य निरन्तरं सुधारं कृत्वा उपयुक्तानि कार्याणि अन्विष्य दीर्घकालीन-वृत्ति-विकासं स्थिरतां च प्राप्तुं शक्नुवन्ति वा इति अज्ञातम्
अन्यदृष्ट्या मध्यमवर्गीय अमेरिकनपरिवाराः स्वसन्ततिशिक्षणे यत् बलं ददति तत् सामाजिकस्पर्धायाः विषये तेषां चिन्ता अपि प्रतिबिम्बयति चिन्ता यत् तेषां बालकाः भविष्ये समाजे पदं न प्राप्नुयुः, ऊर्ध्वगतिस्य अवसरान् अपि नष्टं करिष्यन्ति। प्रोग्रामर्-जनाः अपि कार्याणि अन्विष्यन्ते सति अपि एतादृशी चिन्ताम् अनुभवन्ति । ते चिन्तिताः सन्ति यत् ते प्रौद्योगिक्याः विकासेन सह तालमेलं न स्थापयितुं शक्नुवन्ति, विपणेन समाप्ताः भविष्यन्ति, आदर्शकार्यावकाशान्, करियरविकासान् च प्राप्तुं न शक्नुवन्ति इति।
तदतिरिक्तं अमेरिकनसमाजशास्त्रज्ञस्य आलिया हामिदरावस्य शोधकार्यं अस्मान् मध्यमवर्गीयानाम् अमेरिकनपरिवारानाम् शैक्षिकनिर्णयानां गहनबोधं प्रददाति। एतेन अस्मान् बोधयति यत् कार्यान् अन्विष्यमाणानां प्रोग्रामर्-जनानाम् घटनायाः अध्ययनकाले वयं समानविधिभ्यः विचारेभ्यः च शिक्षितुं शक्नुमः । गहननिरीक्षणस्य अन्वेषणस्य च माध्यमेन वयं प्रोग्रामर्-जनानाम् करियर-योजनानि, कौशल-सुधार-रणनीतयः, कार्य-बाजारे तेषां निर्णय-प्रक्रियाः च अवगन्तुं शक्नुमः, तस्मात् प्रासंगिक-नीति-निर्माणस्य, करियर-मार्गदर्शनस्य च दृढं आधारं प्रदातुं शक्नुमः
संक्षेपेण, यद्यपि प्रोग्रामर-कार्यकर्तृणां कार्य-अन्वेषणं, अमेरिका-देशे मध्यमवर्गीय-परिवारानाम् शिक्षा-व्ययस्य समायोजनं च भिन्न-भिन्न-क्षेत्रेषु भवति इति भासते, तथापि ते अनिवार्यतया अनिश्चिततायाः प्रतिस्पर्धात्मक-दबावस्य च सम्मुखे जनानां सामना-रणनीतयः निर्णय-निर्माण-विचाराः च प्रतिबिम्बयन्ति एतयोः घटनायोः तुलनां विश्लेषणं च कृत्वा सामाजिकविकासस्य, व्यक्तिगतवृत्तिनियोजनस्य, शैक्षिकनिवेशस्य च अधिकाधिकं अन्वेषणं प्राप्तुं शक्नुमः ।