한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. ए-शेयर-बैकबैक-तरङ्गस्य पृष्ठभूमिः वर्तमानस्थितिः च
अन्तिमेषु वर्षेषु ए-शेयर-विपण्ये पुनः क्रयणस्य तरङ्गः निरन्तरं भवति । अनेकाः सूचीकृताः कम्पनयः स्वस्य स्टॉक् पुनः क्रेतुं आरब्धाः, अस्मिन् वर्षे स्केलः ११० अरब युआन् अतिक्रान्तवान् । अस्याः घटनायाः पृष्ठे बहवः कारणानि सन्ति । एकतः कम्पनी स्वस्य मूल्यस्य मान्यतां, भविष्यस्य विकासाय आशावादीनां अपेक्षां च प्रदर्शयन् भागानां पुनः क्रयणं कृत्वा विपण्यं प्रति विश्वासं प्रसारयति अपरपक्षे, भागानां पुनर्क्रयणं पूंजीसंरचनायाः समायोजने, प्रतिशेयरं अर्जनं वर्धयितुं, कम्पनीयाः वित्तीयसूचकानाम् आकर्षणं वर्धयितुं च सहायकं भवितुम् अर्हति2. कार्याणि अन्विष्यमाणानां प्रोग्रामर्-जनानाम् विशेषताः, आव्हानानि च
प्रोग्रामर्-जनानाम् कृते कार्याणि अन्वेष्टुं सुलभं न भवति । न केवलं तेषां प्रौद्योगिकी-उन्नयनस्य दबावस्य सामना कर्तव्यः, अपितु अत्यन्तं प्रतिस्पर्धात्मके विपण्ये अपि तेषां विशिष्टता भवितुम् अर्हति । उत्तमप्रोग्रामराणां कृते प्रायः ठोसतकनीकीकौशलं, उत्तमं संचारकौशलं, नवीनचिन्तनं च आवश्यकं भवति । तत्सह, उद्योगस्य विकासेन सह, पारम्परिकसॉफ्टवेयरविकासात् आरभ्य कृत्रिमबुद्धिः, बृहत्दत्तांशः इत्यादीनि उदयमानक्षेत्राणि यावत् प्रोग्रामर-जनानाम् सम्मुखे कार्यप्रकाराः अधिकाधिकं विविधाः भवन्ति3. द्वयोः मध्ये सम्भाव्यः सम्बन्धः
असम्बद्धा प्रतीयमानस्य ए-शेयर-पुनर्क्रयण-तरङ्गस्य प्रोग्रामर-कार्य-अन्वेषणस्य च वस्तुतः केचन सम्भाव्य-सम्बन्धाः सन्ति । सर्वप्रथमं स्थूल-आर्थिकदृष्ट्या ए-शेयर-बाजारस्य स्थिरता विकासश्च प्रौद्योगिकी-उद्योगाय उत्तमं वित्तपोषण-वातावरणं प्रदाति सूचीकृतकम्पनयः भागं पुनः क्रीत्वा स्वस्य विपण्यमूल्यं वर्धयन्ति, अनुसन्धानविकासयोः निवेशार्थं अधिकं धनं आकर्षयन्ति, तस्मात् विज्ञानप्रौद्योगिक्याः क्षेत्रे नवीनतां प्रवर्धयन्ति अस्य अर्थः अस्ति यत् प्रोग्रामर-कृते अधिकानि तकनीकी-अनुप्रयोग-परिदृश्यानि परियोजना-अवकाशाः च । द्वितीयं, ए-शेयर-सूचीकृतकम्पनीषु बहवः प्रौद्योगिकी-कम्पनयः सन्ति, यदा एताः कम्पनयः शेयर्-पुनर्क्रयणं कुर्वन्ति, तदा ते प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं अपि वर्धयन्ति |. अस्य कृते कम्पनीयाः परियोजनासु भागं ग्रहीतुं कम्पनीयाः प्रौद्योगिकी-उन्नयनं उत्पाद-नवीनीकरणे च योगदानं दातुं बहुसंख्याकाः प्रोग्रामर-जनाः आवश्यकाः सन्ति ।4. उद्योगेषु व्यक्तिषु च प्रभावः
प्रौद्योगिकी-उद्योगस्य कृते ए-शेयर-पुनर्क्रयणस्य तरङ्गः उद्योगसंसाधनानाम् आवंटनस्य अनुकूलनार्थं सहायकं भवति तथा च उद्यमानाम् मध्ये योग्यतमानाम् अस्तित्वं प्रवर्धयति। ये उद्यमाः मूलप्रतिस्पर्धात्मकता नवीनताक्षमता च सन्ति ते अधिकं वित्तीयसमर्थनं प्राप्तुं शक्नुवन्ति तथा च स्वस्य प्रौद्योगिकीस्तरं विपण्यभागं च अधिकं सुधारयितुम् अर्हन्ति। एतेन सम्पूर्णः उद्योगः उच्चगुणवत्तायाः, अधिकनवाचारस्य च दिशि धकेलितः भविष्यति । व्यक्तिगतप्रोग्रामराणां कृते ए-शेयर-पुनर्क्रयण-तरङ्गेन आनयितानां उद्योग-विकास-अवकाशानां अर्थः अधिकानि करियर-विकल्पाः विकास-स्थानं च भवति । ते स्वस्य तकनीकीस्तरस्य उन्नयनार्थं अनुभवसञ्चयस्य च उन्नयनार्थं अधिकचुनौत्यपूर्णेषु नवीनपरियोजनासु भागं ग्रहीतुं शक्नुवन्ति। तत्सह उद्योगस्य विकासेन सह प्रोग्रामर्-वेतनस्य अपि अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति ।5. बोधः सम्भावना च
ए-शेयर-पुनर्क्रयण-तरङ्गस्य, कार्याणि अन्विष्यमाणानां प्रोग्रामर्-जनानाम् च घटनाद्वयेन अस्माकं बहु बोधः प्राप्तः । उद्यमानाम् कृते तेषां पूंजीसंरचनायाः अनुकूलनार्थं, कम्पनीमूल्यं वर्धयितुं, तत्सहकालं उत्कृष्टप्रतिभां आकर्षयितुं प्रौद्योगिकी-नवीनीकरणे निवेशं वर्धयितुं च पूंजी-बाजार-उपकरणानाम् उपयोगे उत्तमाः भवितुमर्हन्ति प्रोग्रामर-जनानाम् कृते तेषां समग्रगुणवत्तायां निरन्तरं सुधारः करणीयः, उद्योगस्य प्रवृत्तिषु विपण्यमागधासु च ध्यानं दातव्यं, अवसरान् गृह्णीयात्, व्यक्तिगतमूल्यं च अधिकतमं कर्तव्यम् संक्षेपेण यद्यपि ए-शेयर-पुनर्क्रयण-तरङ्गः प्रोग्रामर-कार्य-अन्वेषणं च भिन्न-भिन्न-क्षेत्रेषु भवति इति भासते तथापि आर्थिक-उद्योग-विकासस्य सन्दर्भे ते परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति भविष्ये एषः समन्वयः आर्थिकविकासाय व्यक्तिगतवृद्धौ च अधिकान् सकारात्मकप्रभावान् आनयिष्यति इति वयं अपेक्षामहे।