लोगो

गुआन लेई मिंग

तकनीकी संचालक |

कोरियादेशस्य ई-वाणिज्यमञ्चसंकटस्य प्रोग्रामरस्य कार्याणां च गुप्तसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं ई-वाणिज्यमञ्चानां संचालनं तान्त्रिकसमर्थनात् पृथक् कर्तुं न शक्यते । यदा tmon संकटग्रस्तः भवति तदा तस्य प्रणालीं अनुकूलितं उन्नयनं च कर्तुं शक्नोति, यत् प्रोग्रामर्-जनानाम् सम्बन्धितकार्यं प्रदाति । यथा, जालस्थलस्य उपयोक्तृ-अन्तरफलकं सुधारयितुम्, प्रतिक्रिया-वेगं सुधारयितुम्, सुरक्षां वर्धयितुं इत्यादयः ।

द्वितीयं, स्थूलदृष्ट्या ई-वाणिज्य-उद्योगे उतार-चढावः प्रोग्रामर्-जनानाम् कार्य-विपण्यं अपि प्रभावितं करिष्यति । यदि ई-वाणिज्य-मञ्चानां विकासे बाधा भवति तर्हि प्रोग्रामर-मञ्चानां माङ्गलिका परिवर्तयितुं शक्नोति, नूतन-विशेषतानां विकासे केन्द्रीकरणात् विद्यमान-प्रणालीनां परिपालनं अनुकूलनं च कर्तुं गच्छति

अपि च, प्रोग्रामर-जनानाम् अपि अस्य परिवर्तनस्य अनुकूलतायाः आवश्यकता वर्तते । तेषां कौशलं निरन्तरं सुधारयितुम् आवश्यकं भवति तथा च भिन्न-भिन्न-कार्य-आवश्यकतानां सामना कर्तुं नूतनानां प्रोग्रामिंग-भाषासु, तकनीकी-रूपरेखासु च निपुणतां प्राप्तुं आवश्यकम् अस्ति । यथा, ई-वाणिज्य-मञ्चानां समाधानं उत्तमरीत्या प्रदातुं ई-वाणिज्ये बृहत्-आँकडा-विश्लेषणस्य, कृत्रिम-बुद्धेः च अनुप्रयोगं अवगच्छन्तु ।

तदतिरिक्तं प्रोग्रामर-कृते तेषां कृते न केवलं तान्त्रिककार्यं प्रति ध्यानं दातव्यं, अपितु उत्तमं संचारकौशलं, सामूहिककार्यकौशलं च भवितुमर्हति । ई-वाणिज्य-मञ्चसमस्यानां समाधानस्य प्रक्रियायां अन्यविभागैः सह निकटतया कार्यं कृत्वा व्यावसायिक-आवश्यकतानां अवगमनं करणीयम्, मञ्चस्य पुनर्प्राप्ति-विकासयोः च संयुक्तरूपेण प्रवर्धनं करणीयम्

अन्यदृष्ट्या ई-वाणिज्य-मञ्चानां संकटः प्रोग्रामर्-जनानाम् अपि नूतनानां विकास-दिशानां अन्वेषणाय प्रेरयितुं शक्नोति । ते अन्येषु उद्योगेषु, यथा वित्तीयप्रौद्योगिकी, स्वास्थ्यसेवा इत्यादिषु ध्यानं प्रेषयितुं शक्नुवन्ति, स्वस्य प्रौद्योगिकीलाभानां उपयोगं कृत्वा भिन्नक्षेत्रेषु मूल्यं निर्मातुं शक्नुवन्ति

संक्षेपेण, यद्यपि दक्षिणकोरियादेशस्य tmon ई-वाणिज्य-मञ्चस्य संकटः प्रोग्रामर-कार्य-अन्वेषणेन सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वस्तुतः तस्य पृष्ठतः अविच्छिन्नरूपेण सम्बद्धः अस्ति प्रोग्रामर-जनानाम् एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं, परिवर्तनशील-रोजगार-वातावरणस्य कार्य-आवश्यकतानां च अनुकूलतायै स्वस्य सुधारस्य आवश्यकता वर्तते ।

2024-08-01

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता