한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारे चीनस्य मशीनरी-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घस्य शी योङ्गहोङ्ग् इत्यनेन यूरोपीय-आयोगेन अनुरोधः कृतः यत् सः प्रारम्भिक-निर्णयस्य त्रुटिपूर्ण-निर्धारणं सम्यक् करोतु, अन्वेषणं च समाप्तं करोतु, एषा घटना विश्वव्यापारसंस्थायाः नियमैः, यूरोपीयसङ्घस्य सदस्यराज्यानां हितसन्तुलनेन च सम्बद्धा अस्ति . प्रौद्योगिकीक्षेत्रे प्रोग्रामर्-जनाः कार्याणि अन्वेष्टुं आव्हानं प्राप्नुवन्ति ।कार्याणि अन्विष्यमाणाः प्रोग्रामर-जनाः एकान्त-व्यक्तिगत-व्यवहारः न भवति । स्थूलदृष्ट्या सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकास-प्रवृत्तिः, विपण्यमागधायां परिवर्तनं च प्रतिबिम्बयति । अङ्कीययुगे सॉफ्टवेयरविकासस्य माङ्गल्यं वर्धमानं वर्तते, परन्तु विपण्यस्पर्धा अपि अधिकाधिकं तीव्रं भवति ।
एतदर्थं प्रोग्रामर-जनानाम् न केवलं ठोस-तकनीकी-कौशलं भवितुम् आवश्यकम्, अपितु स्व-विपणन-कार्यं कर्तुं, उपयुक्त-प्रकल्प-अवकाशान् अन्वेष्टुं च उत्तमः भवितुम् आवश्यकम् अस्ति । अन्तर्राष्ट्रीयव्यापारे इव कम्पनीभिः प्रतिस्पर्धायां लाभं प्राप्तुं विपण्यगतिशीलतां समीचीनतया ग्रहीतुं नीतयः नियमाः च अवगन्तुं आवश्यकम् ।
अन्तर्राष्ट्रीयव्यापारक्षेत्रे विभिन्नदेशानां आर्थिकविकासाय नियमानाम् निर्माणं प्रवर्तनं च महत्त्वपूर्णम् अस्ति । चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य कार्याणि तस्य वैधाधिकारस्य हितस्य च रक्षणं तथा च निष्पक्षं न्याय्यं च व्यापारवातावरणं प्रवर्धयितुं उद्दिश्यन्ते। एतत् प्रोग्रामर्-जनानाम् कार्य-विपण्ये न्यायपूर्ण-प्रतिस्पर्धायाः, उचित-प्रतिफलनस्य च अन्वेषणस्य सदृशम् अस्ति ।
प्रोग्रामर-जनानाम् अपि कार्याणि अन्विष्यमाणानां कतिपयानां उद्योग-मान्यतानां नीतिशास्त्राणां च अनुसरणं करणीयम् । तेषां यथार्थक्षमता, उपलब्धिः च प्रदर्शयितुं आवश्यकं, कार्यप्राप्त्यर्थं अन्यायपूर्णसाधनानाम् उपयोगः न कर्तव्यः । तथैव अन्तर्राष्ट्रीयव्यापारे सर्वेषां पक्षेषु विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं करणीयम्, प्रामाणिकतया न्यायपूर्णतया च व्यापारः करणीयः।
तदतिरिक्तं प्रौद्योगिक्याः विकासेन अन्तर्राष्ट्रीयव्यापारे अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । यथा, ई-वाणिज्यस्य उदयेन सीमापारव्यापारः अधिकसुलभः अभवत्, परन्तु जालसुरक्षा, आँकडासंरक्षणादिपक्षेषु अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि एतत् प्रौद्योगिक्याः उन्नयनार्थं, निरन्तरं नूतनं ज्ञानं च ज्ञातुं प्रोग्रामर्-जनानाम् उपरि यत् दबावं भवति तस्य सङ्गतम् अस्ति ।
संक्षेपेण, यद्यपि कार्याणि अन्विष्यमाणाः प्रोग्रामरः अन्तर्राष्ट्रीयव्यापारे विशिष्टाः नियमाः घटनाश्च भिन्नक्षेत्रेषु भवन्ति इति भासते तथापि ते मूलतः प्रतिस्पर्धात्मकवातावरणे निष्पक्षं उचितं च विकासं कर्तुं सामान्या इच्छां प्रतिबिम्बयन्ति एतेभ्यः घटनाभ्यः अस्माभिः शिक्षितव्यं, स्वस्वक्षेत्राणां स्वस्थविकासं च प्रवर्धनीयम्।