한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तकनीकीदृष्ट्या उन्नतसामग्रीणां कार्यक्षमतायाः अभावः अनेककारकाणां कारणेन भवितुम् अर्हति । एकतः हार्डवेयर-सीमाः भवितुम् अर्हन्ति येन एतत् उन्नत-विशेषता पूर्णतया समर्थितं न भवति । अपरपक्षे सॉफ्टवेयरस्य अनुकूलनं अनुकूलनं च आदर्शस्थितौ न प्राप्तं स्यात्, येन Xiaomi Mi 12 श्रृङ्खला अस्मिन् पक्षे अभावः अस्ति
एतेन उपयोक्तृ-अनुभवे निश्चितः प्रभावः भविष्यति इति न संशयः । ये उपयोक्तारः उत्तमदृश्यप्रभावानाम्, संचालन-अनुभवस्य च अपेक्षां कुर्वन्ति स्म, ते किञ्चित् निराशां अनुभवितुं शक्नुवन्ति । परन्तु एतेन Xiaomi इत्यस्मै उपयोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये अनन्तरं उत्पादानाम् विकासे सुधारे च अधिकं ध्यानं दातुं प्रेरितम् ।
सम्पूर्णे मोबाईलफोन-उद्योगे एषा स्थितिः अद्वितीया नास्ति । सर्वे प्रमुखाः ब्राण्ड्-संस्थाः निरन्तरं अन्वेषणं कुर्वन्ति, नवीनतां च कुर्वन्ति, भयंकर-प्रतिस्पर्धा-विपण्ये विशिष्टतां प्राप्तुं प्रयतन्ते । प्रौद्योगिक्याः विकासः रात्रौ एव न भवति, अपितु क्रमेण सुधारस्य विकासस्य च प्रक्रिया भवति ।
एकः प्रसिद्धः ब्राण्ड् इति नाम्ना शाओमी स्वस्य तकनीकीशक्तिं उत्पादप्रतिस्पर्धां च सुधारयितुम् अतीव परिश्रमं कुर्वन् अस्ति । अस्मिन् समये "उन्नतसामग्री" कार्यस्य अभावः अग्रे गमनमार्गे केवलं लघुविघ्नः एव भवितुम् अर्हति । मम विश्वासः अस्ति यत् भविष्ये Xiaomi अस्मान् स्वस्य सशक्तेन R&D दलेन, उपयोक्तृ-आवश्यकतानां गहन-अवगमनेन च अधिकं आश्चर्यं आनयिष्यति |
अधिकस्थूलदृष्ट्या मोबाईलफोन-उद्योगे प्रौद्योगिकी-नवीनीकरणं कदापि न समाप्तं स्पर्धा इव अस्ति । प्रत्येकं ब्राण्ड् निरन्तरं स्वयमेव भङ्गं कुर्वन् उच्चतरप्रदर्शनस्य, उत्तमस्य डिजाइनस्य, उत्तमस्य उपयोक्तृअनुभवस्य च अनुसरणं कुर्वन् अस्ति । अस्मिन् क्रमे अवश्यमेव उतार-चढावः, आव्हानानि च भविष्यन्ति, परन्तु एतानि एव विघ्नानि सम्पूर्णं उद्योगं अग्रे चालयन्ति ।
संक्षेपेण यद्यपि दुःखदं यत् Xiaomi Mi 12 श्रृङ्खलायाः मोबाईलफोनेषु "उन्नतसामग्री" इति कार्यं नास्ति तथापि अस्मान् चिन्तयितुं अवसरं अपि प्रदाति तथा च मोबाईलफोनप्रौद्योगिक्याः विकासस्य गहनतया अवगमनं अपेक्षां च ददाति।