한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकप्रगतेः आर्थिकविकासस्य च चालने व्यक्तिगतप्रौद्योगिकीविकासस्य प्रमुखा भूमिका भवति । इदं न केवलं नवीनतां प्रवर्धयितुं उत्पादनदक्षतां च सुधारयितुं शक्नोति, अपितु उद्यमिनः उद्यमाः च कृते नूतनान् अवसरान् प्रतिस्पर्धात्मकलाभान् च प्रदातुं शक्नोति।
सॉफ्टवेयरविकासं उदाहरणरूपेण गृहीत्वा उत्तमाः व्यक्तिगतविकासकाः विपण्यस्य विविधानां आवश्यकतानां पूर्तये अद्वितीयमूल्येन अनुप्रयोगानाम् निर्माणं कर्तुं शक्नुवन्ति । कृत्रिमबुद्धेः क्षेत्रे व्यक्तिगतप्रौद्योगिक्याः सफलताभिः उद्योगे अपूर्वपरिवर्तनं जातम् ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः एकान्ते न विद्यते । उद्यमस्य सामरिकनियोजनेन, विपण्यप्रतिस्पर्धायाः प्रतिमानेन, उद्योगविकासप्रवृत्तिभिः च निकटतया सम्बद्धम् अस्ति । ऐयर नेत्रविज्ञानस्य विस्ताररणनीतिः एतत् प्रतिबिम्बयति।
बृहत् परिमाणस्य सद्भावनायाः दबावस्य सम्मुखे एयर नेत्रविज्ञानम् अद्यापि विस्तारं निरन्तरं कर्तुं चयनं कृतवान् । अस्य पृष्ठतः कारणं न केवलं विपण्यभागस्य अनुसरणं, अपितु प्रौद्योगिकी-नवीनीकरणस्य, सेवा-उन्नयनस्य च विचाराः अपि सन्ति ।
तकनीकीदृष्ट्या नेत्रचिकित्साप्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् एयर नेत्रविज्ञानस्य विस्ताराय समर्थनं प्राप्तम् अस्ति । नवीननिदानपद्धतीनां, उपचाराणां, पुनर्वासप्रौद्योगिकीनां च उद्भवेन अधिकान् रोगिणः प्रभावीचिकित्सां प्राप्नुवन्ति, येन विपण्यमागधा विस्तारिता भवति
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासकाः अपि अस्मिन् प्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । यथा, चिकित्सासाधनविकासकाः निरन्तरं नवीनतायाः माध्यमेन उपकरणानां कार्यक्षमतायां सटीकतायां च सुधारं कृतवन्तः, एयर नेत्रविज्ञाने नैदानिकचिकित्सायाः अधिकशक्तिशालिनः साधनानि प्रदत्तवन्तः।
तदतिरिक्तं आँकडाविश्लेषणस्य सूचनाप्रौद्योगिक्याः च विकासः एयर नेत्रविज्ञानस्य प्रबन्धनस्य निर्णयस्य च आधारं प्रददाति । बृहत् आँकडा विश्लेषणस्य माध्यमेन कम्पनयः विपण्यमाङ्गं, रोगीनां प्राधान्यानि, प्रतियोगिनां गतिशीलतां च अधिकसटीकतया अवगन्तुं शक्नुवन्ति, तस्मात् अधिकवैज्ञानिकं उचितं च विस्ताररणनीतिं निर्मातुं शक्नुवन्ति
परन्तु एषः विस्तारः जोखिमरहितः नास्ति । सद्भावनायाः बृहत् परिमाणं कम्पनीं प्रति आर्थिकदबावम् आनेतुं शक्नोति एकदा विपण्यवातावरणं परिवर्तते अथवा विस्ताररणनीतिः त्रुटिं करोति तदा कम्पनी महतीं परिचालनकठिनतां अनुभवितुं शक्नोति।
व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते तेषां उद्योगस्य समग्रविकासप्रवृत्तिषु अपि ध्यानं दातव्यम् । प्रौद्योगिकी नवीनतां अनुसृत्य अस्माभिः तत् विपण्यमागधा सह एकीकृत्य अस्माकं परिणामाः प्रभावीरूपेण प्रयोक्तुं प्रचारिताः च भवितुम् अर्हन्ति इति सुनिश्चितं कर्तव्यम्।
संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः निगमविकासरणनीतयः च परस्परं प्रभावं कुर्वन्ति, प्रचारयन्ति च। अस्मिन् क्रमे अस्माभिः तत् तर्कसंगतरूपेण अवलोकयितुं, व्यक्तिगतप्रौद्योगिक्याः लाभाय पूर्णं क्रीडां दातुं, सामाजिक-आर्थिक-विकासे अधिकं योगदानं दातुं च आवश्यकम् |.