한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं "माइक्रोसॉफ्ट ब्लू स्क्रीन" इत्यस्य तकनीकीविफलतायाः कारणेन डेल्टा एयरलाइन्स् इत्यस्य कार्याणि गम्भीररूपेण प्रभावितानि । प्रणालीदुर्घटनायाः परिणामेण विमानविलम्बः अभवत्, यात्रिकाः अटन्ति स्म, येन न केवलं कम्पनीयाः प्रतिष्ठायाः क्षतिः अभवत् अपितु प्रत्यक्षं आर्थिकहानिः अपि अभवत् एतेन आधुनिकविमानन-उद्योगे प्रौद्योगिक्याः प्रमुखा भूमिका द्रष्टुं शक्यते एकदा किमपि भ्रष्टं जातं चेत् तस्य परिणामाः अकल्पनीयाः भविष्यन्ति |
द्वितीयं, डेल्टा-संस्थायाः प्रतिक्रियातः न्याय्यं चेत्, कम्पनीयाः आपत्कालीनप्रतिक्रियातन्त्रम् अपर्याप्तम् अस्ति । एतादृशस्य प्रमुखस्य तान्त्रिकविफलतायाः सम्मुखे हानिः न्यूनीकर्तुं समये प्रभावी च उपायाः न कृताः । एतेन आपत्कालस्य निवारणे व्यावसायिकसज्जतायाः आकस्मिकयोजनानां च महत्त्वं प्रतिबिम्बितम् अस्ति ।
परन्तु यदि वयं व्यापकं दृष्टिकोणं गृह्णामः तर्हि वयं पश्यामः यत् एषा घटना प्रोग्रामर-कार्यैः सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । अद्यतनस्य अङ्कीययुगे प्रोग्रामरस्य कार्यं न केवलं कोडलेखनं भवति, अपितु महत्त्वपूर्णं यत् विकसितप्रणाल्यां स्थिरतायाः विश्वसनीयतायाः च उच्चस्तरः भवति इति सुनिश्चितं भवति
प्रोग्रामर-जनानाम् सॉफ्टवेयर-विकास-प्रक्रियायाः कालखण्डे विविध-संभाव्य-स्थितीनां पूर्णतया विचारः, पूर्वानुमानं च करणीयम् । विमान-उद्योगसदृशस्य क्षेत्रस्य कृते यस्य अत्यन्तं उच्च-सुरक्षा-स्थिरतायाः आवश्यकता भवति, तस्य कृते प्रमादस्य स्थानं नास्ति । लघुसङ्केतदोषः श्रृङ्खलाविक्रियां प्रेरयितुं गम्भीरपरिणामान् जनयितुं शक्नोति ।
Delta Airlines इत्यस्य सन्दर्भे "Microsoft blue screen" इत्यस्य कारणेन सिस्टम् दुर्बलताः भवितुम् अर्हन्ति ये समये न आविष्कृताः निश्चयाः च न कृताः, अथवा सिस्टम् अपडेट् प्रक्रियायाः समये संगततायाः समस्याः अभवन् अस्य कृते प्रोग्रामर-जनानाम् उद्योग-मानकानां विनिर्देशानां च सख्यं अनुसरणं करणीयम् अस्ति तथा च प्रणालीनां विकासे, परिपालने च पर्याप्तपरीक्षणं सत्यापनञ्च करणीयम् ।
तस्मिन् एव काले प्रोग्रामर्-जनानाम् अन्यविभागैः सह अपि व्यावसायिक-आवश्यकतानां प्रक्रियाणां च अवगमनाय निकटतया कार्यं कर्तुं आवश्यकता वर्तते । एतेन एव वयं एतादृशी व्यवस्था विकसितुं शक्नुमः या यथार्थतया वास्तविकआवश्यकतानां पूर्तिं करोति तथा च प्रौद्योगिक्याः व्यापारस्य च विच्छेदेन उत्पद्यमानानां समस्यानां परिहारं कर्तुं शक्नुमः।
तदतिरिक्तं कम्पनीभिः प्रोग्रामर्-जनानाम् उत्तमं कार्यवातावरणं संसाधनसमर्थनं च प्रदातव्यम् । अस्मिन् नियमितप्रशिक्षणं शिक्षणस्य च अवसराः सन्ति येन ते प्रौद्योगिकीविकासानां तालमेलं स्थापयितुं शक्नुवन्ति येन अतिकार्यस्य तनावस्य च कारणेन त्रुटयः परिहरितुं शक्यन्ते;
संक्षेपेण वक्तुं शक्यते यत् डेल्टा एयरलाइन्स् इत्यस्य “माइक्रोसॉफ्ट ब्लू स्क्रीन” इति घटनायाः कारणात् सम्पूर्णस्य उद्योगस्य कृते अलार्मः ध्वनिः अभवत् । प्रोग्रामर-जनाः प्रणाल्याः स्थिर-सञ्चालनं सुनिश्चित्य महत्त्वपूर्ण-दायित्वं वहन्ति, तथा च कम्पनीभिः उद्योगस्य स्वस्थ-विकासस्य संयुक्तरूपेण प्रवर्धनार्थं बहु-पक्षेभ्यः प्रोग्रामर-कृते उत्तम-स्थितीनां निर्माणस्य अपि आवश्यकता वर्तते