लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अमेरिकीकम्पनीनां हानिः पृष्ठतः विविधाः उद्योगप्रवृत्तयः तान्त्रिकचुनौत्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनकम्पनीनां कार्याणि प्रायः जटिलतकनीकीप्रणालीषु अवलम्बन्ते एकदा माइक्रोसॉफ्टस्य नीलपर्दे इव अवकाशसमयस्य स्थितिः भवति चेत् तस्य प्रभावः विशालः भविष्यति । वित्तीयलेखानां कृते हानिः शीघ्रं मूल्याङ्कनं करणीयम्, वित्तीयविवरणेषु सटीकरूपेण च प्रतिबिम्बितव्यम् । अमेरिकन एयरलाइन्स्, डेल्टा एयरलाइन्स् इत्यादीनां विमानसेवानां कृते विमानस्य समयनिर्धारणव्यवस्थायां विफलतायाः कारणेन विमानविलम्बः, यात्रिकाणां असन्तुष्टिः, अन्येषां समस्यानां श्रृङ्खला च भवितुम् अर्हति

एतेन प्रौद्योगिकी-उद्योगे अन्यस्य घटनायाः अपि स्मरणं भवति अर्थात् कार्याणि अन्विष्यमाणाः प्रोग्रामर्-जनाः । यद्यपि एतेषां बृहत् उद्यमानाम् हानिभिः सह असम्बद्धं दृश्यते तथापि वस्तुतः सम्भाव्यः सम्बन्धः अस्ति । प्रोग्रामर-जनानाम् दैनन्दिनकार्य्ये विविध-तकनीकी-आवश्यकतानां, आव्हानानां च निरन्तरं निवारणस्य आवश्यकता वर्तते । तेषां कौशलस्य उपयोगाय समस्यानां समाधानार्थं उद्यमस्य मूल्यं निर्मातुं च उपयुक्तानि कार्याणि अन्वेष्टव्यानि।

यदा कम्पनी तान्त्रिकविफलतायाः सम्मुखीभवति, हानिं च जनयति तदा एतत् वस्तुतः प्रोग्रामरस्य कार्यदिशि किञ्चित् प्रेरणाम् आनयति । प्रोग्रामर-जनाः प्रणाल्याः स्थिरतायाः विश्वसनीयतायाः च विषये अधिकं ध्यानं दातुं सम्भाव्यजोखिमानां पूर्वानुमानं निवारणं च सुदृढं कर्तुं प्रवृत्ताः सन्ति । प्रौद्योगिकीसंशोधनविकासप्रक्रियायाः कालखण्डे विविधसंभाव्यपरिस्थितिषु पूर्णतया विचारः करणीयः, पूर्वमेव प्रतिक्रियारणनीतयः निर्मातुं च आवश्यकं यत् समानविफलतानां घटनं न्यूनीकर्तुं शक्यते

तत्सह प्रोग्रामर-कार्यं विद्यमान-प्रणालीनां अनुकूलनं, उन्नयनं च अपि अन्तर्भवति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा नूतनानां आवश्यकतानां वातावरणानां च अनुकूलतायै सॉफ्टवेयर-प्रणालीनां निरन्तरं अद्यतनीकरणस्य आवश्यकता वर्तते । अनुकूलनस्य माध्यमेन प्रणाल्याः कार्यक्षमतां स्थिरतां च सुदृढं कर्तुं शक्यते तथा च विफलतायाः सम्भावना न्यूनीकर्तुं शक्यते ।

तदतिरिक्तं कार्याणि अन्विष्यन्ते सति प्रोग्रामर-जनाः उद्योग-विकास-प्रवृत्तिषु, विपण्य-माङ्गल्याः च विषये अपि ध्यानं दातव्यम् । नवीनतमप्रौद्योगिकीप्रवृत्तीनां अवगमनेन ते उद्यमानाम् प्रतिस्पर्धात्मकसमाधानं उत्तमरीत्या प्रदातुं समर्थाः भवन्ति। यथा, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादिषु क्षेत्रेषु प्रौद्योगिकीप्रयोगाः उद्यमानाम् उच्चतरदक्षतां नवीनतां च आनेतुं शक्नुवन्ति

उद्यमानाम् कृते तेषां प्रोग्रामर-कार्यं प्रति ध्यानं दातव्यं, तेभ्यः उत्तमं अनुसंधान-विकास-वातावरणं संसाधन-समर्थनं च प्रदातव्यम् । उचितकार्यविनियोगः परियोजनाप्रबन्धनं च प्रोग्रामरस्य क्षमतां पूर्णतया मुक्तं कर्तुं शक्नोति तथा च दलस्य समग्रदक्षतां नवीनताक्षमतायां च सुधारं कर्तुं शक्नोति।

संक्षेपेण, अमेरिकीकम्पनीनां हानिः अस्मान् प्रौद्योगिक्याः महत्त्वं सम्भाव्यजोखिमं च स्मारयति, कार्यान् अन्विष्यमाणानां प्रोग्रामरानाम् व्यवहारः अपि एतादृशी भूमिकां महत्त्वं च निर्वहति यस्याः अवहेलना कर्तुं न शक्यते

2024-08-02

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता