लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रोग्रामर-नौकरी-मृगयायाः वित्तीय-बाजारस्य उतार-चढावस्य च परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयविपण्यं दृष्ट्वा ए-शेयरस्य बृहत् वृषभस्य स्टॉक् तथा "फ्लोर् एण्ड् स्काई प्लेट" इत्यादीनां घटनानां कार्याणि अन्विष्यमाणैः प्रोग्रामरैः सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः किञ्चित् अन्तर्निहितं सम्बन्धः अस्ति वित्तीयविपण्ये उतार-चढावः समग्र-आर्थिक-स्थितिं प्रतिबिम्बयति, आर्थिकस्थितयः उद्यमानाम् विकासस्य, रोजगारस्य च आवश्यकतां प्रत्यक्षतया प्रभावितयन्ति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा कम्पनयः प्रौद्योगिक्यां निवेशं वर्धयन्ति तथा च प्रोग्रामरस्य माङ्गल्यं वर्धते तदा तस्य विपरीतम्, यदा अर्थव्यवस्था मन्दतां गच्छति तदा कम्पनयः व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च प्रोग्रामराणां कृते कार्याणि अन्वेष्टुं अधिकं कठिनं भवति;

तस्मिन् एव काले औषधस्य भण्डारः, नवीनौषधः इत्यादीनां विशिष्टोद्योगानाम् विकासेन प्रोग्रामर-नियोजने अपि प्रभावः भविष्यति । यथा यथा चिकित्सा-उद्योगस्य अङ्कीकरण-प्रक्रिया त्वरिता भवति तथा तथा चिकित्सा-सॉफ्टवेयर-विकासाय, आँकडा-कोष-प्रबन्धनाय इत्यादिषु प्रासंगिक-कौशल-युक्तानां बहुसंख्याकानां प्रोग्रामर्-जनानाम् आवश्यकता भवति

एरोस्पेस् चेङ्गुआङ्ग इत्यादीनां कम्पनीनां विकासः इत्यादीनां वाणिज्यिक-वायु-अन्तरिक्षक्षेत्रस्य उदयः प्रोग्रामर-जनानाम् अपि नूतनान् अवसरान् प्रदाति परन्तु अस्मिन् क्षेत्रे उच्चाः तान्त्रिक-आवश्यकताः सन्ति, प्रोग्रामर-जनानाम् विशिष्टव्यावसायिकज्ञानं कौशलं च आवश्यकम् अस्ति ।

संक्षेपेण, प्रोग्रामर-कार्य-अन्वेषणं एकान्त-घटना नास्ति, एतत् सम्पूर्ण-आर्थिक-वातावरणेन, उद्योग-विकासेन च निकटतया सम्बद्धम् अस्ति । एतेषां कारकानाम् पूर्णतया अवगमनेन एव प्रोग्रामर्-जनाः स्वस्य करियर-मार्गस्य अधिकतया योजनां कर्तुं शक्नुवन्ति, स्वस्य आदर्शं कार्यं च अन्वेष्टुं शक्नुवन्ति ।

2024-08-03

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता