लोगो

गुआन लेई मिंग

तकनीकी संचालक |

लियू शी इत्यस्य कविस्य डिजाइनस्य पतनस्य पृष्ठतः: मनोरञ्जन-उद्योगस्य चमकः, वास्तविकता च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे प्रेक्षकाणां प्राधान्यानां, विपण्य-माङ्गस्य च पूर्तये प्रायः प्रसिद्धाः जनाः विविधव्यक्तित्वेषु आकारिताः भवन्ति । तथापि एते व्यक्तित्वाः प्रायः तेषां यथार्थः आत्मनः न भवन्ति । लियू शिशी इत्यस्य "गुलदामस्य इव विवर्णः" इति चरित्रं केवलं पैकेजिंग्-विपणन-उपकरणं भवितुम् अर्हति ।

यदा एषः व्यक्तित्वः पतितः तदा जनाः तारकस्य प्रतिबिम्बस्य प्रामाणिकतायाः विषये प्रश्नं कर्तुं आरब्धवन्तः । एतेन न केवलं जनाः मनोरञ्जन-उद्योगस्य मूल्य-उन्मुखीकरणस्य विषये चिन्तयन्ति, अपितु जन-व्यक्तिनां प्रतिबिम्ब-प्रबन्धनस्य गहनतया दृष्टिः अपि प्राप्नुवन्ति ।

मनोरञ्जन-उद्योगः स्पर्धायाः, दबावेन च परिपूर्णं स्थानम् अस्ति । प्रसिद्धानां समवयस्कानाम् मध्ये विशिष्टतां प्राप्तुं ध्यानं आकर्षयितुं विविधाः पद्धतयः उपयोक्तव्याः भवन्ति । चरित्रनिर्माणं सामान्यरणनीतिषु अन्यतमम् अस्ति । परन्तु अस्याः रणनीत्याः जोखिमाः अपि सन्ति यदा व्यक्तित्वः वास्तविकव्यवहारेन सह न मेलति तदा सहजतया जन आक्रोशं संशयं च जनयिष्यति ।

लियू शिशी इत्यस्याः कृते तस्याः चरित्रस्य पतनस्य तस्याः करियरस्य उपरि किञ्चित् प्रभावः भवितुम् अर्हति । प्रेक्षकाणां तस्याः उपरि न्यूनः विश्वासः भवेत्, यत् अन्येषां ताराणां कृते अपि जागरणरूपेण कार्यं करोति यत् ते स्वं यथार्थतया दर्शयन्ति, व्यक्तित्वेषु अधिकं न अवलम्बन्ते

अस्मिन् आकर्षकमनोरञ्जनमण्डले सत्यं निष्कपटता च विशेषतया बहुमूल्यं भवति । प्रसिद्धाः जनाः प्रेक्षकाणां सम्मुखीभवनं स्वस्य यथार्थपक्षेण कृत्वा स्वशक्त्या कार्येण च वक्तव्याः, न तु केवलं स्वस्य व्यक्तित्वस्य उपरि अवलम्ब्य ध्यानं प्रेम च प्राप्तुं

तत्सह, प्रेक्षकाः प्रसिद्धानां प्रतिबिम्बं व्यवहारं च अधिकं तर्कसंगतं द्रष्टव्याः, न तु अन्धरूपेण तेषां व्यक्तित्वस्य अनुसरणं कुर्वन्तु, अपितु तेषां व्यावसायिकक्षमतायां नैतिकचरित्रे च ध्यानं दद्युः एवं एव मनोरञ्जन-उद्योगस्य विकासः अधिकः स्वस्थः सक्रियः च भवितुम् अर्हति ।

संक्षेपेण वक्तुं शक्यते यत् लियू शी इत्यस्याः कवि-निर्माणस्य पतनम् केवलं तस्याः व्यक्तिगतसमस्या एव नास्ति, अपितु मनोरञ्जन-उद्योगे सामान्यघटनानां समस्यानां च प्रतिबिम्बं करोति, यत् अस्माकं गहनचिन्तनस्य चिन्तनस्य च योग्यम् अस्ति।

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता