लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"कार्यं अन्विष्यमाणानां प्रोग्रामराणां एप्पल् विक्रयणस्य च शेयरबजारदेवतानां मध्ये टकरावः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतन आर्थिकसमाजस्य विविधाः असम्बद्धाः प्रतीयमानाः घटनाः, घटनाः च प्रायः अविच्छिन्नरूपेण सम्बद्धाः भवन्ति । कार्याणि अन्विष्यमाणानां प्रोग्रामरस्य द्वौ विषयौ गृह्यताम् तथा च "स्टॉक गॉड" बफेट् इत्यस्य एप्पल् इत्यस्य उन्मत्तविक्रयणं ते सर्वथा भिन्नक्षेत्रेषु दृश्यन्ते, परन्तु यदि भवान् गभीरतरं गच्छति तर्हि भवान् केचन रोचकाः समानताः प्राप्नुवन्ति।

प्रथमं कार्याणि अन्विष्यमाणानां प्रोग्रामर्-जनानाम् घटनां अवलोकयामः । प्रौद्योगिक्याः तीव्रविकासेन प्रोग्रामरस्य व्यावसायिकसमूहः बृहत्तरः बृहत्तरः अभवत् । परन्तु एतेन सह वर्धमानः तीव्रः स्पर्धा भवति । अस्मिन् उद्योगे कार्याणि प्राप्तुं सुलभं न भवति। विपण्यस्य आवश्यकतानां पूर्तये प्रोग्रामर-जनानाम् निरन्तरं स्वकौशलं सुधारयितुम् आवश्यकम् अस्ति । तेषां उद्योगे नवीनतमप्रवृत्तिषु सदैव ध्यानं दातुं नूतनानां प्रोग्रामिंगभाषासु, तकनीकीरूपरेखासु च निपुणतां प्राप्तुं आवश्यकं यत् ते अनेकेषां कार्यान्वितानां मध्ये उत्तिष्ठितुं आदर्शकार्यं प्राप्तुं च शक्नुवन्ति।

"स्टॉक् गॉड्" बफेट् इत्यस्य एप्पल्-शेयर-विक्रयणस्य कदमः वैश्विकवित्तीयविपण्ये आघातं जनयति स्म । विश्वप्रसिद्धः निवेशगुरुः इति नाम्ना बफेट् इत्यनेन कृतः प्रत्येकः निवेशनिर्णयः बहु ध्यानं आकर्षितवान् । तस्य व्यवहारेण न केवलं निवेशकानां कृते एप्पल्-सङ्घस्य भविष्यस्य विषये शङ्का अभवत्, अपितु सम्पूर्णस्य प्रौद्योगिकीक्षेत्रस्य प्रवृत्तौ अपि प्रभावः अभवत् ।

अतः तयोः कः संबन्धः ? उपरिष्टात् प्रोग्रामर्-जनानाम् कार्य-अन्वेषणं कार्य-बाजारे व्यक्तिगत-स्पर्धा अस्ति, एप्पल्-इत्यस्य स्टॉक-देवस्य विक्रयणं च वित्तीय-निवेश-क्षेत्रे एकः प्रमुखः कार्यक्रमः अस्ति परन्तु यदि वयं अधिकस्थूलदृष्ट्या चिन्तयामः तर्हि ते सर्वे आर्थिकवातावरणेन प्रभाविताः इति ज्ञास्यामः।

आर्थिक-उत्साहस्य समये कम्पनीनां प्रौद्योगिकी-नवीनतायाः वर्धिता माङ्गलिका प्रोग्रामर-जनानाम् अधिक-कार्य-अवकाशान् प्रदास्यति । तस्मिन् एव काले शेयरबजारः अपि उत्तमं प्रदर्शनं कर्तुं प्रवृत्तः भवति, यत्र प्रौद्योगिकीकम्पनीषु निवेशकानां विश्वासः, शेयरमूल्यानि च वर्धन्ते । आर्थिकमन्दतायाः समये कम्पनयः व्ययस्य कटौतीं करिष्यन्ति, प्रोग्रामर-कृते कार्य-बाजारः कठिनः भविष्यति, तथा च शेयर-बजारः अपि प्रभावितः भविष्यति, निवेशकाः बफे-वत् स्वस्य पोर्टफोलियो-समायोजनं कृत्वा काश्चन जोखिम-अधिक-सम्पत्त्याः विक्रयं कर्तुं शक्नुवन्ति

तदतिरिक्तं वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल्-संस्थायाः विकासः न केवलं कम्पनीयाः स्टॉकमूल्यं प्रभावितं करोति, अपितु सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासप्रवृत्तौ अपि अग्रणीभूमिकां निर्वहति एप्पल्-कम्पन्योः उत्पादविकासः, मार्केट्-रणनीतिः, वित्तीय-स्थितिः च सर्वेषां प्रोग्रामर-रोजगार-वातावरणे अप्रत्यक्ष-प्रभावः भविष्यति ।

यथा, यदि एप्पल् एकं नवीनं उत्पादं प्रारभते यस्य कृते बहु सॉफ्टवेयरविकासस्य, तकनीकीसमर्थनस्य च आवश्यकता भवति, तर्हि एतेन प्रोग्रामर-कृते अधिकानि कार्य-अवकाशाः सृज्यन्ते तद्विपरीतम्, यदि एप्पल् मार्केट्-प्रतिस्पर्धायाः दबावस्य सामनां करोति, स्वस्य व्यापार-रणनीतिं समायोजयति, कतिपयेषु क्षेत्रेषु अनुसंधान-विकास-निवेशं न्यूनीकरोति, तर्हि प्रासंगिक-प्रोग्रामर-जनाः कार्य-समायोजनस्य अथवा बेरोजगारी-रोगस्य अपि जोखिमस्य सामनां कर्तुं शक्नुवन्ति

अन्यदृष्ट्या प्रोग्रामराणां रोजगारस्य स्थितिः देशे वा क्षेत्रे वा प्रौद्योगिकी-उद्योगस्य विकासस्तरं अपि प्रतिबिम्बयितुं शक्नोति । यदि कस्मिन्चित् क्षेत्रे प्रोग्रामर्-जनाः उच्च-वेतन-युक्तानि, चुनौतीपूर्णानि कार्याणि सहजतया अन्वेष्टुं शक्नुवन्ति तर्हि सामान्यतया तस्य अर्थः अस्ति यत् क्षेत्रस्य प्रौद्योगिकी-उद्योगः प्रफुल्लितः अस्ति तथा च तस्य सशक्ताः नवीनता-क्षमता, विपण्य-प्रतिस्पर्धा च अस्ति एषा उत्तमविकासप्रवृत्तिः अधिकं निवेशं अपि आकर्षयिष्यति, आर्थिकवृद्धिं च प्रवर्धयिष्यति।

तथैव शेयरबजारस्य प्रदर्शनं आर्थिकस्थितेः बैरोमीटर् अस्ति । बफेट् इत्यस्य एप्पल्-शेयरविक्रयणं भविष्यस्य आर्थिकस्थितेः विषये तस्य चिन्ताम् अथवा एप्पल्-विकासस्य सम्भावनायाः पुनर्मूल्यांकनं प्रतिबिम्बयितुं शक्नोति । एतेन न केवलं निवेशकानां विश्वासः प्रभावितः भविष्यति, अपितु सम्बन्धितकम्पनीनां वित्तपोषणविकासरणनीतिषु अपि प्रभावः भवितुम् अर्हति, यत् क्रमेण प्रोग्रामरसहिताः सम्पूर्णे उद्योगशृङ्खलायां कम्पनीनां, व्यवसायिनां च प्रभावं करिष्यति

व्यक्तिगतप्रोग्रामराणां कृते एतेषां स्थूलअर्थशास्त्रस्य वित्तीयविपण्यस्य च गतिशीलतां अवगन्तुं अर्थहीनं न भवति । यद्यपि ते प्रत्यक्षतया शेयरबजारस्य प्रवृत्तिं प्रभावितुं न शक्नुवन्ति तथापि एतस्याः सूचनायाः विषये ध्यानं दत्त्वा ते स्वस्य करियरविकासस्य योजनां उत्तमरीत्या कर्तुं शक्नुवन्ति । यथा, यस्मिन् कालखण्डे शेयरबजारः अशांतः भवति तथा च आर्थिकदृष्टिकोणः अनिश्चितः भवति तदा प्रोग्रामरः पूर्वमेव कौशलभण्डारं सज्जीकर्तुं शक्नुवन्ति तथा च सम्भाव्यरोजगारदबावस्य सामना कर्तुं स्वस्य व्यापकक्षमतासु सुधारं कर्तुं शक्नुवन्ति

तत्सह एतेभ्यः आयोजनेभ्यः व्यापारिणः, सर्वकाराश्च अपि पाठं ग्रहीतव्याः । विकासरणनीतयः निर्मायन्ते सति उद्यमानाम् स्थूल-आर्थिक-वातावरणे वित्तीय-बाजारेषु च परिवर्तनस्य विषये पूर्णतया विचारः करणीयः, संसाधनानाम् तर्कसंगतरूपेण व्यवस्थापनं करणीयम्, अभिनव-अनुसन्धानं विकासं च सुदृढं कर्तुं, जोखिमानां प्रतिरोधस्य स्वकीयक्षमतायां सुधारः करणीयः च सर्वकारेण अर्थव्यवस्थायाः स्थूलनियन्त्रणं सुदृढं कर्तव्यं, रोजगारनीतीनां अनुकूलनं करणीयम्, विज्ञानस्य प्रौद्योगिकी-उद्योगस्य च स्वस्थविकासस्य प्रवर्धनं करणीयम्, प्रोग्रामर-जनानाम् अन्येषां च वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां कृते उत्तमं रोजगार-वातावरणं विकास-स्थानं च प्रदातव्यम् |.

संक्षेपेण, कार्याणि अन्विष्यमाणाः प्रोग्रामरः सेबविक्रयणं कुर्वन्तः "स्टॉक् देवाः" च एतौ असम्बद्धौ प्रतीयमानौ वस्तुतः बृहत् आर्थिकमञ्चे स्वस्वभूमिकां निर्वहन्ति यद्यपि तेषां मध्ये सम्बन्धः प्रत्यक्षः स्पष्टः च नास्ति तथापि गहनविश्लेषणेन चिन्तनेन च वयं बहुमूल्यं बोधं प्राप्तुं शक्नुमः, भविष्यस्य आव्हानानां अवसरानां च उत्तमतया सामना कर्तुं शक्नुमः |.

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता