लोगो

गुआन लेई मिंग

तकनीकी संचालक |

टेक् दिग्गजानां एण्टीट्रस्ट् इत्यस्य लचीलानां रोजगारस्य च मध्ये गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अमेरिकीप्रौद्योगिकीदिग्गजाः पश्यामः गूगलः स्वस्य अन्वेषणयन्त्रं पूर्वनिर्धारितसेटिंग् कर्तुं ऑपरेटिंग् सिस्टम् संचालकानाम् भुक्तिं कृत्वा न्यासविरोधी नियमानाम् उल्लङ्घनं कृतवान् इति ज्ञातम्। अयं निर्णयः प्रौद्योगिकीविशालकायैः विपण्यप्रतिस्पर्धायां लाभं प्राप्तुं प्रयुक्तानि पद्धतीनि प्रकाशयति, अपि च विपण्यनिरीक्षणस्य महत्त्वं आवश्यकतां च प्रतिबिम्बयति

तस्मिन् एव काले लचीले रोजगारपद्धत्या अंशकालिकविकासकार्यं चुपचापं कार्यविपण्यस्य प्रतिमानं परिवर्तयति। एतत् विकासकान् अधिकान् अवसरान् विकल्पान् च प्रदाति तथा च पारम्परिकपूर्णकालिककार्यप्रतिरूपे एव सीमितं नास्ति ।

अंशकालिकविकासकाः स्वस्य व्यावसायिककौशलस्य उपयोगं कृत्वा विभिन्नेषु परियोजनासु स्वप्रतिभां दर्शयितुं शक्नुवन्ति। एषा लचीलता तेषां कृते उत्तमं कार्यजीवनसन्तुलनं प्राप्तुं, स्वरुचिनां, समयसूचनायाः च आधारेण परियोजनानि चयनं कर्तुं, स्वस्य आत्ममूल्यं अधिकतमं कर्तुं च शक्नोति ।

परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । स्थिर-आय-प्रतिश्रुति-अभावः, परियोजना-अनिश्चितता, सम्भाव्य-कानूनी-जोखिमाः च सर्वे अंशकालिक-विकासकानाम् कृते कतिपयानि आव्हानानि आनयत्

प्रौद्योगिकीदिग्गजानां न्यासविरोधीप्रकरणानाम् तुलने अंशकालिकविकासकार्यं लघुतरं भवति, परन्तु तत् विपण्यनियमानां, कानूनानां, विनियमानाञ्च अधीनम् अपि भवति अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे अंशकालिकविकासकानाम् उद्योगस्य मानदण्डानां पालनम् आवश्यकं भवति तथा च सुनिश्चितं भवति यत् तेषां कार्यं कानूनी अनुरूपं च भवति।

अधिकस्थूलदृष्ट्या प्रौद्योगिकीदिग्गजानां न्यासविरोधीक्रियाः अधिकं निष्पक्षं मुक्तं च विपण्यवातावरणं निर्मातुं साहाय्यं करिष्यन्ति, यत् अंशकालिकविकासकानाम् कृते अपि उत्तमं वस्तु अस्ति। समं क्रीडाक्षेत्रं अधिकानि कम्पनीनि परियोजनानि च बाह्यविकाससंसाधनानाम् अन्वेषणार्थं प्रोत्साहयितुं शक्नोति, अतः अंशकालिकविकासकानाम् अधिकानि अवसरानि प्रदातुं शक्यन्ते

तदतिरिक्तं प्रौद्योगिक्याः निरन्तरविकासेन अंशकालिकविकासकार्यस्य अपि अधिकसंभावनाः सृज्यन्ते । क्लाउड् कम्प्यूटिङ्ग्, मुक्तस्रोतप्रौद्योगिक्याः लोकप्रियतायाः, दूरस्थसहकार्यसाधनानाम् उन्नयनेन च अंशकालिकविकासकानाम् भूगोलेन वा समयेन वा प्रतिबन्धितं विना विविधपरियोजनासु भागं ग्रहीतुं सुकरं जातम्

संक्षेपेण यद्यपि प्रौद्योगिकीदिग्गजानां न्यासविरोधी निर्णयाः अंशकालिकविकासकार्यं च भिन्नस्तरस्य सन्ति तथापि ते विपण्यस्य बृहत्मञ्चे परस्परं प्रभावं कुर्वन्ति, परस्परं च सम्बद्धाः सन्ति। अस्माभिः एतयोः घटनायोः मुक्ततया तर्कसंगततया च पश्यितव्यौ, तेषां आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः, तत्सहकालं च तत्र सम्बद्धानां आव्हानानां निवारणं कर्तव्यम् |.

2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता