한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमानप्रौद्योगिकीउद्योगे अंशकालिकविकासकार्यं असामान्यं नास्ति । अनेकविकासकानाम् कृते विविधानि परियोजनानि स्वीकृत्य न केवलं तेषां आयं वर्धयितुं शक्यते, अपितु तेषां कौशलं अनुभवं च वर्धयितुं शक्यते । परन्तु स्मार्टफोन-विपण्ये विशेषतः "लघु-तन्तु"-क्षेत्रे प्रभावः प्रत्यक्षः, सतही च न भवति ।
प्रथमं प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या। हुवावे, शाओमी च "लघु तन्तु" मोबाईलफोनस्य अनुसन्धानविकासे बहु संसाधनं निवेशितवन्तौ, उपभोक्तृणां आकर्षणार्थं नूतनानां परिचयं च निरन्तरं कुर्वन्ति अंशकालिकविकासकानाम् पर्याप्तं धनं, उन्नतसाधनं, बृहत्कम्पनीनां व्यावसायिकदलानां इव सम्पूर्णा अनुसंधानविकासव्यवस्था च न स्यात् । परन्तु तेषां लचीलापनं नवीनचिन्तनं च कदाचित् उद्योगाय नूतनां प्रेरणाम् आनेतुं शक्नोति। उदाहरणार्थं, केचन अंशकालिकविकासकाः "लघुतन्तु" मोबाईलफोनानां सॉफ्टवेयर-अनुकूलन-प्रणाली-अनुकूलनयोः केषाञ्चन सूक्ष्म-किन्तु-गम्भीर-समस्यानां समाधानं कर्तुं केन्द्रीक्रियन्ते ते "लघुतन्तु"-फोनानां उपयोक्तृ-अनुभवं सुधारयितुम् केचन लघु-अनुप्रयोगाः अथवा प्लग-इन्-विकासं कर्तुं शक्नुवन्ति ।
द्वितीयं विपणनस्य दृष्ट्या। स्वस्य प्रबलेन ब्राण्ड्-प्रभावेन विपणन-चैनेल्-इत्यनेन च हुवावे-शाओमी-इत्येतत् शीघ्रमेव "लघु-तन्तु"-फोनान् विपण्यां आनयितुं व्यापकं ध्यानं प्राप्तुं च समर्थौ अभवताम् तस्य विपरीतम् अस्मिन् विषये अंशकालिकविकासकानाम् क्षमता तुल्यकालिकरूपेण सीमितं भवति । परन्तु ते सामाजिकमाध्यमेषु, प्रौद्योगिकीमञ्चेषु अन्येषु च माध्यमेषु “लघुतन्तु” मोबाईलफोनेषु स्वस्य अन्वेषणं तत्सम्बद्धं विकासानुभवं च साझां कर्तुं शक्नुवन्ति, अतः उपभोक्तृणां धारणानां विकल्पानां च किञ्चित्पर्यन्तं प्रभावं कुर्वन्ति अन्तर्जालयुगे मुखवाणीसञ्चारस्य एषा शक्तिः न्यूनीकर्तुं न शक्यते ।
तृतीयम्, आपूर्तिशृङ्खलायाः दृष्ट्या तस्य विषये चिन्तयन्तु। ओप्पो तथा विवो इत्यनेन “लघुगुना” परियोजनायाः अलमार्यां स्थापयितुं चयनं कृतम्, सम्भवतः आपूर्तिशृङ्खलाचुनौत्यस्य कारणात् । आपूर्तिशृङ्खलायां भागानां आपूर्तिः, व्ययनियन्त्रणं, गुणवत्तानिर्धारणं च सर्वे महत्त्वपूर्णाः कारकाः सन्ति । यद्यपि अंशकालिकविकासकाः आपूर्तिशृङ्खलाप्रबन्धने प्रत्यक्षतया दुर्लभाः एव सम्बद्धाः भवन्ति तथापि तेषां कार्यपरिणामाः, यथा कतिपयानि अनुकूलन-एल्गोरिदम् अथवा अनुप्रयोगाः, आपूर्तिशृङ्खलायाः कार्यक्षमतायाः व्ययस्य च अप्रत्यक्षप्रभावं कर्तुं शक्नुवन्ति उदाहरणार्थं, एकः कुशलः चित्रसंसाधन-एल्गोरिदम् "लघु-तन्तु" मोबाईल-फोन-पर्दे उत्पादन-व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अतः सम्पूर्णस्य उत्पादस्य विपण्य-प्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति
तदतिरिक्तं उपयोक्तृणां परिवर्तनशीलाः आवश्यकताः अपि “लघुतन्तुयुक्तानां” मोबाईलफोनानां विकासं प्रभावितं कुर्वन् प्रमुखः कारकः अस्ति । अंशकालिकविकासकाः उपयोक्तृसमूहस्य समीपे एव भवन्ति तथा च उपयोक्तृणां सूक्ष्म आवश्यकताः प्रतिक्रियाश्च तीक्ष्णतया गृहीतुं शक्नुवन्ति । एतस्याः सूचनायाः आधारेण ते उपयोक्तृणां विशिष्टानां आवश्यकतानां पूर्तये शीघ्रमेव केचन व्यक्तिगतकार्यं वा अनुप्रयोगं वा विकसितुं शक्नुवन्ति । विपण्यां "लघु तन्तु" मोबाईलफोनानां विभेदितप्रतियोगितायाः कृते एतस्य महत्त्वम् अस्ति ।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं तस्य आव्हानानि विना न भवति । एकतः अंशकालिकविकासकाः प्रायः समयस्य संसाधनस्य च बाधायाः सामनां कुर्वन्ति तथा च परियोजनायां पूर्णतया समर्पणं कर्तुं कष्टं अनुभवन्ति । अपरपक्षे एकीकृतविनिर्देशानां प्रबन्धनस्य च अभावात् तेषां विकासपरिणामानां विषमगुणवत्ता भवितुम् अर्हति । एतेन "लघु तन्तु" मोबाईलफोनविपण्यस्य समग्रविकासः किञ्चित्पर्यन्तं प्रभावितः भवितुम् अर्हति ।
सारांशतः, यद्यपि "लघु तन्तु" मोबाईलफोनविपण्ये प्रतिस्पर्धात्मकपरिवर्तनेषु अंशकालिकविकासकाः प्रबलबलं न भवन्ति तथापि ते स्वस्य अद्वितीयरीत्या निश्चितां भूमिकां निर्वहन्ति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य अग्रे विकासेन सह अंशकालिकविकासकाः "लघुतन्तु" मोबाईलफोनविपण्यस्य समृद्धिं संयुक्तरूपेण प्रवर्धयितुं बृहत् उद्यमैः सह उत्तमतया सहकार्यं करिष्यन्ति इति अपेक्षा अस्ति