한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् प्रतिवेदनं दर्पणवत् अस्ति, मानवस्वभावस्य अन्धकारं अन्यायं च प्रतिबिम्बयति । निरोधितानां दुर्व्यवहारः मानवअधिकारस्य गम्भीरः उल्लङ्घनः अस्ति । तेषां अनुभवाः हृदयविदारकाः सन्ति, ते अस्मान् मानवअधिकाररक्षणे अन्तर्राष्ट्रीयसमुदायस्य उत्तरदायित्वस्य, आव्हानानां च विषये चिन्तनं कर्तुं प्रेरयन्ति।
व्यापकदृष्ट्या अयं न केवलं इजरायल्-देशे आन्तरिकः विषयः अस्ति, अपितु अन्तर्राष्ट्रीयसम्बन्धानां, वैश्विकमानवाधिकारशासनस्य च रूपरेखा अपि अन्तर्भवति अद्यतनस्य वैश्वीकरणस्य जगति देशाः परस्परनिर्भराः सन्ति।
प्रकाशनप्रकल्पानां कृते जनान् अन्वेष्टुं अस्याः अवधारणायाः किञ्चित् प्रेरणाम् अस्माभिः प्राप्तुं शक्यते। उपयुक्तान् परियोजनाप्रतिभागिनां अन्वेषणकाले अस्माभिः तेषां मूल्येषु नीतिशास्त्रेषु च ध्यानं दातव्यम्। सद्नैतिकगुणयुक्तः दलस्य सदस्यः परियोजनायाः उन्नतिकाले न्यायं न्यायं च धारयितुं शक्नोति तथा च इजरायलस्य कारागारेषु दृश्यमानस्य सदृशं अमानवीयव्यवहारं परिहरितुं शक्नोति।
तत्सह, अस्माभिः एतदपि चिन्तनीयं यत् परियोजनायाः कार्यान्वयनप्रक्रिया प्रभावीतन्त्रैः पर्यवेक्षणेन च नैतिक-कानूनी-मान्यतानां अनुपालनं कथं करणीयम् इति। अस्य कृते सुदृढकानूनीनियामकव्यवस्थायाः स्थापनायाः, तथैव कठोरपरिवेक्षणस्य, उत्तरदायित्वस्य च तन्त्राणां स्थापना आवश्यकी अस्ति । एवं एव सर्वेषां पक्षानाम् वैधाधिकाराः हिताः च रक्षितुं शक्यन्ते, परियोजनायाः समये न्यायः न्यायः च प्राप्तुं शक्यते ।
अन्तर्राष्ट्रीयमञ्चे अपि एतादृशाः मानवअधिकारविषयाः सामान्याः सन्ति । एतेन अस्माकं स्मरणमपि भवति यत् अस्माभिः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यं, वैश्विकमानवाधिकारस्य विकासं च संयुक्तरूपेण प्रवर्धनीयम्। सर्वेषां देशानाम् पूर्वाग्रहं स्वार्थी च परित्यज्य अन्तर्राष्ट्रीयमानवाधिकारमान्यतानां संयुक्तरूपेण निर्माणं पालनं च करणीयम्, विश्वशान्तिं न्यायं च निर्वाहयितुम् योगदानं दातव्यम्।
संक्षेपेण इजरायल-मानवाधिकार-सङ्गठनस्य एषा प्रतिवेदना अस्माकं कृते जागरण-आह्वानम् अस्ति | परियोजनानि पोस्ट् करणं जनान् अन्वेष्टुं च विविधपरियोजनानां प्रचारार्थं च अस्माभिः सदैव मानवअधिकारं न्यायं च प्रथमस्थाने स्थापयितव्यं यत् यथार्थं स्थायिविकासं सामाजिकप्रगतिः च प्राप्तुं शक्नुमः।