한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकासः महत्त्वपूर्णः तकनीकीकार्यः अस्ति यत्र अस्य अभ्यासकाः कोडलेखनं प्रणालीनिर्माणं च केन्द्रीभवन्ति तथापि ते सामाजिकवातावरणे अपि सन्ति । तेषां कार्यं जीवनं च विविधसामाजिकघटनाभिः, घटनाभिः च सम्भाव्यतया प्रभावितं भवति । इजरायल-मानवाधिकार-सङ्गठनेन बी'त्सेलेम्-इत्यनेन इजरायल-कारागारेषु प्यालेस्टिनी-निरोधितानां दुरुपयोगस्य विषये प्रकाशिता प्रतिवेदनम् इत्यादीनि अन्तर्राष्ट्रीय-घटनानि जावा-विकास-कार्यैः सह असम्बद्धानि प्रतीयन्ते, परन्तु वस्तुतः ते गभीरतर-स्तरस्य सङ्गति-स्तराः भवितुम् अर्हन्ति
स्थूलदृष्ट्या सामाजिकस्थिरता, सामञ्जस्यं च प्रौद्योगिकीविकासाय महत्त्वपूर्णं आधारं भवति । यदा अन्तर्राष्ट्रीयसमुदाये अन्यायः अमानवीयता च भवति तदा सामाजिक-अशान्तिं अशान्तिं च प्रेरयितुं शक्नोति । अस्य अस्थिरसामाजिकवातावरणस्य प्रभावः जावाविकाससहितं जीवनस्य सर्वेषु क्षेत्रेषु भविष्यति । अस्थिरस्थितौ विपण्यमागधायां उतार-चढावः, परियोजनाविलम्बः, वित्तपोषणस्य अभावः अपि भवितुम् अर्हति । जावा-विकासकानाम् अस्य अर्थः अस्ति यत् कार्य-अनिश्चितता वर्धिता, करियर-विकास-योजनासु सम्भाव्य-विघटनं च ।
अपरपक्षे अन्तर्राष्ट्रीयमानवाधिकारघटनानां कारणेन जनस्य ध्यानं सामाजिकमतं च जावाविकासकानाम् मूल्यानि चिन्तनपद्धतिं च प्रभावितं करिष्यन्ति। मानवअधिकारं प्रति ध्यानं दत्त्वा निष्पक्षतां न्यायं च अनुसृत्य सामाजिकवातावरणे विकासकाः प्रौद्योगिकी-अनुप्रयोगानाम् सामाजिकलाभानां विषये अधिकं ध्यानं दातुं शक्नुवन्ति तथा च सामाजिक-प्रगतिं प्रवर्धयितुं जनानां जीवनं च सुधारयितुम् अर्हन्ति इति सॉफ्टवेयर-उत्पादानाम् विकासाय प्रयतन्ते ते चिन्तयन्ति यत् प्रौद्योगिक्याः उपयोगः कथं समर्थनं दातुं तथा च समानसामाजिकसमस्यानां समाधानार्थं सहायतां कर्तुं शक्यते।
सूक्ष्मदृष्ट्या जावाविकासकानाम् व्यक्तिगतभावनाः मानसिकस्थितिः च अन्तर्राष्ट्रीयघटनाभिः अपि प्रभाविता भवति । यदा ते दुःखदमानवाधिकारस्य उल्लङ्घनस्य विषये ज्ञायन्ते तदा तेषां क्रोधः, सहानुभूतिः च इत्यादयः भावाः विकसिताः भवितुम् अर्हन्ति । एते भावाः तेषां उत्पादकताम्, सृजनशीलतां च किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नुवन्ति । परन्तु एषः एव भावात्मकः स्पर्शः तेषां कृते तान्त्रिकक्षेत्रे नवीनतां, सफलतां च अन्वेष्टुं प्रेरयितुं शक्नोति तथा च स्वरीत्या समाजस्य उन्नयनार्थं योगदानं दातुं शक्नोति।
तदतिरिक्तं अन्तर्राष्ट्रीयमानवाधिकारकार्यक्रमाः जावाविकासाय नूतनान् अवसरान्, आव्हानानि च आनेतुं शक्नुवन्ति । यथा, मानवअधिकारदत्तांशसङ्ग्रहाय, विश्लेषणाय, प्रसाराय च प्रासंगिकसङ्गठनानां संस्थानां च विशेषसूचनाप्रबन्धनप्रणालीविकासस्य आवश्यकता भवितुम् अर्हति एतदर्थं जावा-विकासकाः मानवअधिकारकार्यस्य विकासाय समर्थनार्थं कुशलं, सुरक्षितं, विश्वसनीयं च प्रणालीं परिकल्पयितुं स्वव्यावसायिककौशलस्य उपयोगं कर्तुं प्रवृत्ताः सन्ति । तत्सह, विकासकानां कृते एतादृशसंवेदनशीलसूचनानाम्, यथा आँकडासंरक्षणं, गोपनीयतासुरक्षा इत्यादिभिः सह व्यवहारं कुर्वन् तान्त्रिक-नैतिक-कठिनतानां श्रृङ्खलायाः अपि सामना कर्तुं आवश्यकम् अस्ति
संक्षेपेण यद्यपि जावा विकासकार्यं विशुद्धतया तकनीकीविषयः इति भासते तथापि अद्यतनवैश्वीकरणस्य जगति अन्तर्राष्ट्रीयसमाजस्य विविधघटनाभिः घटनाभिः च सह सम्बद्धं भवति, परस्परं प्रभावितं च भवति वयं जावा-विकासं एकान्ते न पश्यामः, परन्तु तत् व्यापकसामाजिकसन्दर्भे स्थापयित्वा अन्यक्षेत्रैः सह तस्य सम्बन्धस्य विषये चिन्तनीयं यत् प्रौद्योगिकीविकासं सामाजिकप्रगतिः च उत्तमरीत्या प्रवर्धनीया।