한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं स्थूलपर्यावरणस्य दृष्ट्या राजनैतिक-अस्थिरता प्रायः सम्पूर्णस्य देशस्य आर्थिकसञ्चालनं प्रभावितं करोति । बाङ्गलादेशे एषा राजनैतिक-अशान्तिः निवेशस्य, विपण्यविश्वासस्य च न्यूनतां जनयितुं शक्नोति, यस्य प्रभावः सॉफ्टवेयर-उद्योगसहिताः अनेकेषु उद्योगेषु भविष्यति जावा विकासकार्यस्य कृते अस्य अर्थः अस्ति यत् सम्भाव्यग्राहकाः आर्थिकवातावरणस्य अनिश्चिततायाः कारणात् परियोजनानिवेशं न्यूनीकर्तुं वा परियोजनाप्रक्षेपणं विलम्बं कर्तुं वा शक्नुवन्ति
आर्थिकस्तरस्य राजनैतिक-अशान्तिः महङ्गानि, मुद्रा-अवमूल्यनं च इत्यादीनां समस्यानां कारणं भवितुम् अर्हति । एतेन श्रमव्ययः, हार्डवेयरक्रयणव्ययः इत्यादयः सॉफ्टवेयरविकासस्य व्ययः वर्धते । जावा-विकासकानाम् कृते ये आयं अर्जयितुं कार्याणि स्वीकुर्वन्ति, तेषां कृते एतेन निःसंदेहं तेषां वित्तीयदबावः वर्धते तथा च परियोजनासु विजयं प्राप्तुं तेषां उद्धरणं न्यूनीकर्तुं प्रवृत्तं भवितुम् अर्हति, येन समग्र-आय-स्तरः प्रभावितः भवति
सामाजिकव्यवस्थायाः अराजकता अपि राजनैतिक-अशान्तिस्य महत्त्वपूर्णः प्रभावः अस्ति । बाङ्गलादेशस्य स्थितिः सामाजिकव्यवस्था बाधितः भवितुम् अर्हति, परिवहनं, संचारं च इत्यादीनि आधारभूतसंरचनानि प्रभावितानि भवितुम् अर्हन्ति । एतेन जावा-विकासकानाम् कार्ये बहु असुविधा भविष्यति, यथा ग्राहकैः सह समये संवादं कर्तुं असमर्थः, आवश्यकाः तकनीकी-संसाधनाः समये प्राप्तुं असमर्थाः इत्यादयः, येन परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भविष्यति
तदतिरिक्तं राजनैतिक-अशान्तिः प्रतिभागतिशीलतां अपि प्रभावितं कर्तुं शक्नोति । केचन उत्कृष्टाः जावा विकासप्रतिभाः अस्थिरवातावरणस्य कारणेन बाङ्गलादेशं त्यक्त्वा अन्येषु अधिकस्थिरक्षेत्रेषु विकासं कर्तुं चयनं कर्तुं शक्नुवन्ति। एतेन स्थानीयसॉफ्टवेयर-उद्योगे प्रतिभायाः अभावः भविष्यति तथा च जावा-विकास-कार्यस्य विपण्य-प्रतिस्पर्धायाः अधिकं प्रभावः भविष्यति ।
उद्योगप्रतिस्पर्धायाः दृष्ट्या राजनैतिक-अशान्तिः अन्तर्राष्ट्रीय-सॉफ्टवेयर-कम्पनयः बाङ्गला-विपण्यस्य प्रति प्रतीक्षा-दृष्टि-वृत्तिम् आदाय स्थानीय-निवेशस्य व्यापार-विस्तारस्य च न्यूनीकरणं कर्तुं शक्नुवन्ति स्थानीयजावाविकासकार्यग्रहणदलानां कृते एतत् एकं आव्हानं अवसरं च अस्ति । आव्हानं तु अस्ति यत् विपण्यप्रतिस्पर्धा तुल्यकालिकरूपेण न्यूनीकृता भवेत्, परन्तु उन्नतप्रौद्योगिक्याः अनुभवस्य च न्यूनप्रवेशः अपि अस्य अर्थः अस्ति । अवसरः अस्ति यत् यदि भवान् कठिनसमये स्थिरसेवागुणवत्तां निर्वाहयितुं शक्नोति तर्हि यदा विपण्यं पुनः परिवर्तनं भवति तदा भवान् अधिकलाभयुक्ते स्थाने भवितुम् अर्हति
प्रौद्योगिकी-नवाचारस्य दृष्ट्या राजनैतिक-अशान्तिः सर्वकारं उद्यमं च प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं कर्तुं, तस्मिन् ध्यानं दातुं च विचलितुं शक्नोति जावा विकासप्रौद्योगिकी निरन्तरं विकसिता अस्ति तथा च निरन्तरं अनुसंधानविकासस्य नवीनतासमर्थनस्य च आवश्यकता वर्तते। यदि राजनैतिककारणात् प्रासंगिकनिवेशाः न्यूनीभवन्ति तर्हि बाङ्गलादेशस्य जावाविकास-उद्योगः क्रमेण प्रौद्योगिकीरूपेण पश्चात् पतितः भवितुम् अर्हति, येन कार्याणि ग्रहीतुं तस्य क्षमता प्रतिस्पर्धा च प्रभाविता भवति
अन्ते कानूनी-नीति-दृष्ट्या राजनैतिक-अस्थिरतायाः कारणेन कानूनी-नीति-अस्थिरता भवितुम् अर्हति । जावा विकासकार्यस्य कृते स्पष्टकानूनीमान्यताः स्थिरनीतिसमर्थनं च व्यावसायिकस्य सुचारुविकासं सुनिश्चित्य महत्त्वपूर्णाः शर्ताः सन्ति । यदि कानूनानि नीतयः च बहुधा परिवर्तन्ते तर्हि विकासकाः अधिकानि अनिश्चिततानि जोखिमानि च सम्मुखीकुर्वन्ति, यत् उद्योगस्य दीर्घकालीनविकासाय अनुकूलं न भवति
सारांशतः, यद्यपि बाङ्गलादेशे राजनैतिक-अशान्तिः जावा-विकास-कार्यात् दूरं प्रतीयते, तथापि वस्तुतः अर्थव्यवस्था, समाजः, प्रतिभा, उद्योग-प्रतियोगिता, प्रौद्योगिकी-नवीनता, नीति-कानूनम् इत्यादीनां अनेकपक्षेषु गुप्तं गहनं च परिणामं जनयति, इत्यादि सङ्गतिः । जावा-विकासकानाम्, तत्सम्बद्धानां च कम्पनीनां कृते राजनैतिक-स्थितेः विकासे निकटतया ध्यानं दातुं, अस्थिर-वातावरणे जीवितुं, वर्धयितुं च लचील-प्रतिक्रिया-रणनीतयः स्वीकुर्वितुं आवश्यकता वर्तते