한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं यथा यथा व्यक्तिगतप्रौद्योगिकीविकासकाः नवीनतां सफलतां च निरन्तरं कुर्वन्ति तथा तथा तेषां आँकडानां उपयोगस्य गोपनीयतासंरक्षणस्य च जागरूकता अपि निरन्तरं सुधरति। गूगलस्य सुझावः यत् विज्ञापनदातृभ्यः तस्य कुकीप्रतिस्थापनं प्रति संक्रमणार्थं अधिकसमयस्य आवश्यकता वर्तते, तत् उपयोक्तृदत्तांशं कथं नियन्त्रितं भवति इति उद्योगव्यापी पुनः परीक्षणं अंशतः प्रतिबिम्बयति। अनुप्रयोगानाम् अथवा सेवानां विकासे व्यक्तिगतप्रौद्योगिकीविकासकानाम् अपि विचारः करणीयः यत् प्रासंगिकदत्तांशविनियमानाम् अनुपालनं कुर्वन् उपयोक्तृगोपनीयतायाः रक्षणं कुर्वन् कार्यात्मकआवश्यकतानां पूर्तयः कथं करणीयः इति।
प्रौद्योगिक्याः कार्यान्वयनस्य दृष्ट्या व्यक्तिगतप्रौद्योगिकीविकासः प्रायः विविधसाधनानाम्, मञ्चानां च उपरि निर्भरं भवति । गूगलस्य निर्णयः सम्बन्धितविकाससाधनानाम्, मञ्चानां च कार्यक्षमतां उपयोगं च प्रभावितं कर्तुं शक्नोति। यथा, केचन विकासरूपरेखाः ये गूगलविज्ञापनसेवासु अवलम्बन्ते, तेषां समायोजनस्य सामना कर्तुं शक्यते, विकासकानां नूतनसमाधानं अन्वेष्टुं वा विद्यमानं तकनीकीवास्तुकला अनुकूलितुं वा आवश्यकता वर्तते एतेन व्यक्तिगतप्रौद्योगिकीविकासकानाम् तान्त्रिकक्षमतासु अनुकूलतायां च अधिकानि माङ्गल्यानि भवन्ति ।
तदतिरिक्तं विपणनस्य लाभप्रतिमानस्य च दृष्ट्या व्यक्तिगतप्रौद्योगिकीविकासस्य परिणामाः अपि गूगलस्य कदमेन परोक्षरूपेण प्रभाविताः भविष्यन्ति। यथा यथा गूगलः विज्ञापनस्य दृष्टिकोणं परिवर्तयति तथा तथा व्यक्तिगतविकासकानाम् अन्यमाध्यमेन स्वस्य उत्पादानाम् अथवा सेवानां व्यावसायिकीकरणं कथं करणीयम् इति पुनर्विचारः आवश्यकः । अस्मिन् सशुल्कसदस्यताप्रतिमानानाम् अन्वेषणं, अन्यविज्ञापनमञ्चैः सह साझेदारी, अथवा महतीं निःशुल्कसेवाप्रदानं दानं इत्यादिभिः वस्तूनाम् माध्यमेन समर्थनं प्राप्तुं च केन्द्रीकरणं भवितुं शक्नोति
समग्रतया व्यक्तिगतप्रौद्योगिकीविकासः गूगलस्य विज्ञापनरणनीतिसमायोजनैः सह सम्बद्धः अस्ति । व्यक्तिगतप्रौद्योगिकीविकासकानाम् उद्योगे परिवर्तनस्य विषये गहनतया जागरूकाः भवितुम् आवश्यकाः सन्ति तथा च चुनौतीभिः अवसरैः च परिपूर्णस्य अस्य डिजिटलयुगस्य अनुकूलतायै स्वविकासरणनीतयः व्यावसायिकप्रतिमानाः च निरन्तरं समायोजयितुं आवश्यकाः सन्ति।