한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासाय निष्पक्षं मुक्तं च प्रतिस्पर्धात्मकं वातावरणं आवश्यकम्। गूगलस्य एकाधिकारव्यवहारः अन्येषां नवीनकारानाम् विकासस्थानं सीमितं करोति तथा च कतिपयानां दिग्गजानां हस्ते विपण्यसंसाधनं केन्द्रीक्रियते । व्यक्तिगतविकासकानां कृते अस्य अर्थः अस्ति यत् तेषां कृते तान्त्रिकसंसाधनं प्राप्तुं उत्पादानाम् प्रचारार्थं च अधिकानि कष्टानि सन्ति । निष्पक्षप्रतिस्पर्धां विना व्यक्तिगतप्रौद्योगिकीनवाचाराः दमिताः भवेयुः, तेषां कृते विशिष्टतां प्राप्तुं कठिनं भवति ।
तद्विपरीतम् स्वस्थं विपण्यवातावरणं प्रौद्योगिकीविकासाय व्यक्तिनां उत्साहं उत्तेजितुं शक्नोति। यदा विपण्यं प्रतिस्पर्धायाः पूर्णं भवति तथा च तकनीकीबाधाः न्यूनीकृताः भवन्ति तदा व्यक्तिभ्यः उन्नतप्रौद्योगिकीनां विचाराणां च संपर्कस्य अधिकाः अवसराः प्राप्यन्ते, येन स्वस्य नवीनतानां कृते अधिका प्रेरणा प्राप्यते अपि च, प्रतिस्पर्धा निरन्तरं प्रौद्योगिकी उन्नतिं प्रवर्धयति यत् विपण्यां पदं प्राप्तुं व्यक्तिगतविकासकाः स्वस्य तकनीकीस्तरं निरन्तरं सुधारयिष्यन्ति तथा च सम्पूर्णस्य उद्योगस्य विकासं प्रवर्धयिष्यन्ति।
व्यक्तिगतप्रौद्योगिकीविकासाय अपि सशक्तं तकनीकीसमर्थनं संसाधनप्रतिश्रुतिः च आवश्यकी भवति । गूगल इत्यादीनां प्रौद्योगिकीविशालकायानां प्रौद्योगिकीसंशोधनविकासयोः बहु निवेशः कृतः अस्ति तथा च उन्नतप्रौद्योगिकीप्रतिभालाभाः सन्ति । परन्तु व्यक्तिगतविकासकानाम् अवसराः नास्ति इति अस्य अर्थः न भवति । मुक्तस्रोतप्रौद्योगिक्याः उदयेन सह व्यक्तिः विकासव्ययस्य न्यूनीकरणाय विकासदक्षतायाः उन्नयनार्थं मुक्तस्रोतसंसाधनानाम् उपयोगं कर्तुं शक्नोति । तस्मिन् एव काले क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां तकनीकीसेवानां लोकप्रियतायाः कारणात् व्यक्तिगतविकासकानाम् अपि शक्तिशालिनः कम्प्यूटिंग्, भण्डारणक्षमता च प्रदत्ता, येन ते सीमितपरिस्थितौ अधिकजटिलतांत्रिकविचारानाम् साक्षात्कारं कर्तुं शक्नुवन्ति
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासे बौद्धिकसम्पत्त्याधिकारस्य रक्षणे अपि ध्यानं दातव्यम् । प्रौद्योगिकी-नवीनीकरणस्य प्रक्रियायां व्यक्तिगत-विकासकानाम् उपलब्धीनां प्रतिलिपिः अथवा अनुकरणं सुलभतया भवति । केवलं सुदृढं बौद्धिकसम्पत्तिसंरक्षणव्यवस्थां स्थापयित्वा एव वयं व्यक्तिनां वैधाधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुमः, तान् निरन्तरं नवीनतां कर्तुं प्रोत्साहयितुं च शक्नुमः। तत्सह समाजेन बौद्धिकसम्पत्त्यरक्षणविषये प्रचारं शिक्षां च सुदृढं कर्तव्यं, जनजागरूकतां वर्धयितुं, ज्ञानस्य नवीनतायाः च आदरं कुर्वन् उत्तमं वातावरणं निर्मातव्यम्।
संक्षेपेण, यद्यपि गूगल-विश्वास-विरोधी-प्रकरणं मुख्यतया विशाल-कम्पनीनां व्यावसायिक-प्रथानां लक्ष्यं करोति तथापि तस्मात् वयं द्रष्टुं शक्नुमः यत् व्यक्तिगत-प्रौद्योगिकी-विकासस्य समृद्धिं प्रवर्धयितुं अस्माकं निष्पक्ष-प्रतिस्पर्धात्मकं विपण्य-वातावरणं निर्मातुं पर्याप्तं तकनीकी-समर्थनं संसाधनं च प्रदातुं आवश्यकता वर्तते | गारण्टीं ददाति तथा बौद्धिकसम्पत्त्याः रक्षणं सुदृढं करोति। एवं एव व्यक्तिगतप्रौद्योगिकीनवाचाराः निरन्तरं उद्भवन्ति, समाजस्य प्रगतेः योगदानं च दातुं शक्नुवन्ति ।