लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"सिलिकन-उपत्यकायाः ​​दिग्गजानां परिवर्तनं प्रौद्योगिकी-नवीनीकरणस्य मार्गः च" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयविवरणेषु प्रतिबिम्बिताः समस्याः केवलं संख्यायां उतार-चढावः एव न सन्ति, अपितु निगमरणनीत्याः, विपण्यपरिवर्तनस्य च गहनकारणानि अपि प्रकाशयन्ति एप्पल् सर्वदा नवीनतायाः सह विपण्यस्य नेतृत्वं कृतवान्, परन्तु अत्यन्तं प्रतिस्पर्धात्मके वातावरणे अपि तस्य सामना आव्हानानां सामनां करोति । माइक्रोसॉफ्ट-कम्पनी ऑपरेटिंग् सिस्टम्, क्लाउड् कम्प्यूटिङ्ग् इत्येतयोः क्षेत्रेषु महत्त्वपूर्णं स्थानं धारयति तथापि प्रौद्योगिक्याः द्रुतपुनरावृत्तिः अपि निवेशं परिवर्तनं च कर्तुं बाध्यते ।

कृत्रिमबुद्धेः क्षेत्रे एन्विडिया इत्यस्य उपलब्धयः सर्वेषां कृते स्पष्टाः सन्ति, हुआङ्ग जेन्सेन् इत्यस्य नेतृत्वेन च एतत् उद्योगस्य अग्रणीं कृतम् अस्ति । परन्तु विपण्य-अनिश्चिततायाः, तीव्र-प्रतिस्पर्धायाः च कारणेन तस्य विकासः सुचारु-नौकायानं न कृतवान् ।

वालस्ट्रीट्-नगरस्य "क्लान्तिः" अकारणं नास्ति, तथा च सिलिकन-उपत्यकायाः ​​कम्पनीनां दीर्घकालीनवृद्धिक्षमतायाः विषये चिन्ताम् प्रतिबिम्बयति । एषा चिन्ता प्रौद्योगिकीकम्पनीभ्यः अपि स्वस्य विकासप्रतिमानानाम्, प्रौद्योगिकीनवाचारमार्गाणां च पुनः परीक्षणं कर्तुं प्रेरितवती अस्ति ।

अस्मिन् क्रमे व्यक्तिगतप्रौद्योगिकीविकासकाः तस्मात् बहु प्रेरणाम् प्राप्तुं शक्नुवन्ति । तेषां विपण्यमागधासु तीक्ष्णदृष्टिः आवश्यकी अस्ति तथा च द्रुतगत्या परिवर्तमानस्य प्रौद्योगिकीवातावरणस्य अनुकूलतायै स्वस्य तकनीकीक्षमतासु निरन्तरं सुधारः करणीयः। तत्सह अस्माभिः नवीनचिन्तनस्य संवर्धनं प्रति ध्यानं दातव्यं, निहितप्रतिमानयोः, रूपरेखासु च पतनं परिहरितव्यम्।

व्यक्तिगतप्रौद्योगिकीविकासः एकः पृथक् व्यवहारः नास्ति, सः सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासेन सह निकटतया सम्बद्धः अस्ति । केवलं कालस्य प्रवृत्तेः तालमेलं कृत्वा प्रौद्योगिकीप्रवृत्तीनां ग्रहणं कृत्वा एव वयं भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवितुम् अर्हमः।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते उद्योगदिग्गजानां गतिशीलतां, पाठं च अवगन्तुं महत्त्वपूर्णम् अस्ति । एतेन तेषां करियरस्य उत्तमं योजनां कर्तुं, समुचिताः तान्त्रिकदिशाः चयनं कर्तुं, प्रतिस्पर्धायां सुधारं कर्तुं च साहाय्यं कर्तुं शक्यते ।

संक्षेपेण, प्रौद्योगिकी-उद्योगस्य बृहत्-मञ्चे व्यक्तिगत-प्रौद्योगिकी-विकासकाः स्वस्य मूल्यस्य साक्षात्कारं कर्तुं, प्रौद्योगिकी-प्रगतेः योगदानं दातुं च निरन्तरं शिक्षितुं, नवीनतायां साहसं च भवितुम् अर्हन्ति |.

2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता