लोगो

गुआन लेई मिंग

तकनीकी संचालक |

हुवावे, शाओमी च ओप्पो तथा विवो इत्यनेन सह स्पर्धां कुर्वन्ति, व्यक्तिगतप्रौद्योगिकीविकासस्य अवसराः, चुनौतयः च स्थगिताः सन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुवावे तथा शाओमी इत्येतयोः आक्रामकरणनीतयः

हुवावे, शाओमी च प्रौद्योगिकीसंशोधनविकासयोः विपण्यविस्तारे च आक्रामकौ स्तः । स्वस्य सशक्तप्रौद्योगिकीसञ्चयस्य नवीनताक्षमतायाः च उपरि अवलम्ब्य हुवावे इत्यनेन संचारप्रौद्योगिक्याः चिप्-अनुसन्धानविकासः इत्यादिषु क्षेत्रेषु उल्लेखनीयाः परिणामाः प्राप्ताः Xiaomi इत्यनेन शीघ्रमेव स्वस्य व्यय-प्रभावि-उत्पाद-रणनीत्या, अन्तर्जाल-विपणन-प्रतिरूपेण च मार्केट्-शेयरं गृहीतम् अस्ति । तेषां सफलता न केवलं स्वस्य प्रयत्नस्य कारणेन, अपितु व्यक्तिगतप्रौद्योगिकीविकासकानाम् उपरि बलं, अवशोषणं च अविभाज्यम् अस्ति ।

ओप्पो, विवो च अस्थायीरूपेण स्थगितम् अस्ति

तस्य विपरीतम् ओप्पो, विवो च केषुचित् पक्षेषु विषयान् स्थगयितुं चयनं कृतवन्तौ । एतत् विपण्यरणनीतिषु समायोजनस्य, अपर्याप्ततांत्रिकभण्डारस्य वा भविष्यस्य प्रवृत्तीनां विषये भिन्ननिर्णयस्य कारणेन भवितुम् अर्हति । परन्तु ते व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं त्यजन्ति इति अस्य अर्थः न भवति । भविष्ये स्पर्धायां रणनीतयः पुनः समायोजयित्वा व्यक्तिगतप्रौद्योगिकीविकासे निवेशं वर्धयित्वा अद्यापि सफलतां प्राप्तुं शक्यते ।

“लिटिल् फोल्डिंग्” इत्यस्य दुविधा आशा च ।

"लघु तन्तु" मोबाईलफोनेषु अनिश्चितविपण्यमागधा, प्रौद्योगिकीपरिपक्वता च इत्यादीनां समस्यानां सामना भवति येषु सुधारस्य आवश्यकता वर्तते । परन्तु व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते नवीनतायाः स्थानं अपि प्रदाति । स्क्रीन-फोल्डिंग्-प्रौद्योगिक्याः, सॉफ्टवेयर-अनुकूलन-इत्यादिषु पक्षेषु सफलतायाः माध्यमेन "लघु-फोल्डिंग्"-इत्यत्र नूतनं जीवनशक्तिं आनयिष्यति इति अपेक्षा अस्ति ।

व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णा भूमिका

अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे व्यक्तिगतप्रौद्योगिकीविकासः उद्योगविकासस्य प्रवर्धने प्रमुखशक्तिः अभवत् । व्यक्तिगतप्रौद्योगिकीविकासकानाम् अभिनवचिन्तनं व्यावसायिककौशलं च उद्यमानाम् कृते नवीनप्रौद्योगिकीसफलतां उत्पादविचारं च आनेतुं शक्नोति। न केवलं ते उत्पादस्य कार्यक्षमतां गुणवत्तां च सुधारयितुं शक्नुवन्ति, अपितु उपभोक्तृणां वर्धमानविविधाः आवश्यकताः अपि पूर्तयितुं शक्नुवन्ति।

व्यक्तिगतप्रौद्योगिकीविकासस्य समक्षं आव्हानानि

परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । प्रौद्योगिकी द्रुतगत्या अद्यतनं भवति, यत्र निरन्तरं शिक्षणं नूतनज्ञानस्य कौशलस्य च अनुकूलनस्य आवश्यकता भवति । तस्मिन् एव काले विपण्यप्रतिस्पर्धा तीव्रा भवति, तथा च व्यक्तिगतप्रौद्योगिकीविकासकानाम् मान्यतां अवसरं च प्राप्तुं अनेकप्रतियोगिनां मध्ये विशिष्टतायाः आवश्यकता वर्तते

व्यक्तिगत प्रौद्योगिक्याः विकासस्य भविष्यम्

आव्हानानां अभावेऽपि व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्यं आशाजनकं वर्तते। कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां उदयमानप्रौद्योगिकीनां विकासेन व्यक्तिगतप्रौद्योगिकीविकासकानाम् स्वप्रतिभानां उपयोगाय अधिकाः अवसराः भविष्यन्ति। तस्मिन् एव काले उद्यमानाम् प्रौद्योगिकीनवाचारस्य माङ्गं निरन्तरं वर्धते, येन व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते व्यापकविकासस्थानं प्रदास्यति। संक्षेपेण, Huawei तथा Xiaomi इत्येतयोः स्पर्धायाः कारणात्, OPPO तथा vivo इत्येतयोः स्थगितत्वेन, तथा च "लघुगुना" यत्र गमिष्यति, तत्र व्यक्तिगतप्रौद्योगिकीविकासः महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति तथा च स्मार्टफोन-उद्योगस्य विकासे नूतनं जीवनं प्रविशति।
2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता