한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वम् अस्ति । न केवलं व्यक्तिगतरुचिं आवश्यकतां च पूरयितुं शक्नोति, अपितु महत् आर्थिकमूल्यं अपि निर्मातुम् अर्हति । यथा, व्यक्तिना विकसितः एपीपी विशिष्टजीवनसमस्यायाः समाधानं कर्तुं शक्नोति, अथवा कार्यदक्षतायाः उन्नयनार्थं विकसितं सॉफ्टवेयरसाधनम् ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । तत्र बहवः आव्हानाः सन्ति, यथा तान्त्रिककठिनताः, धनस्य अभावः, भयंकरः विपण्यस्पर्धा च, ये सर्वे बाधाः भवितुम् अर्हन्ति परन्तु एतानि एव आव्हानानि विकासकान् निरन्तरं नवीनतां कर्तुं, सफलतां च कर्तुं प्रेरयन्ति ।
बाङ्गलादेशस्य राजनैतिकपरिवर्तनेषु पुनः। एतस्य आयोजनस्य प्रभावः स्थानीय-आर्थिक-सामाजिक-वातावरणे भवितुम् अर्हति, यत् क्रमेण व्यक्तिगत-प्रौद्योगिकी-विकासस्य विकासं प्रभावितं करोति । यथा, राजनैतिक-अस्थिरतायाः कारणेन निवेशस्य न्यूनता, तकनीकीप्रतिभायाः हानिः, विपण्यमागधायां उतार-चढावः च भवितुम् अर्हन्ति ।
परन्तु अपरपक्षे राजनैतिकपरिवर्तनेन नूतनाः अवसराः अपि आनेतुं शक्यन्ते । पुनर्निर्माणस्य परिवर्तनस्य च प्रक्रियायाः कालखण्डे अभिनवप्रौद्योगिकीसमाधानस्य आवश्यकता वर्धते इति संभावना वर्तते । एतेन व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते स्वप्रतिभां प्रदर्शयितुं मूल्यं च साक्षात्कर्तुं मञ्चः प्राप्यते ।
संक्षेपेण, व्यक्तिगतप्रौद्योगिकीविकासः न केवलं स्वस्य प्रौद्योगिकीसुधारं नवीनतां च केन्द्रीक्रियते, अपितु बाह्यवातावरणे परिवर्तनस्य विषये अपि गहनतया अवगतः भवितुमर्हति, यत्र राजनैतिक-आर्थिक-सामाजिक-आदि-कारकाः सन्ति, येन तेषां अवसरानां अनुकूलतां प्राप्तुं, तेषां ग्रहणं च भवितुमर्हति, ये भवितुम् अर्हन्ति उत्पद्।
भविष्ये विकासे व्यक्तिगतप्रौद्योगिकीविकासः अधिकक्षेत्रेषु सफलतां प्राप्तुं शक्नोति इति अपेक्षा अस्ति । यथा, चिकित्साक्षेत्रे दूरचिकित्साप्रौद्योगिक्याः विकासेन रोगिणः गृहे एव विशेषज्ञैः निदानं चिकित्सां च प्राप्तुं शक्नुवन्ति, व्यक्तिगतशिक्षणसॉफ्टवेयरं छात्राणां लक्षणानाम् आधारेण अनुकूलितशिक्षणयोजनानि प्रदातुं शक्नोति
तस्मिन् एव काले कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह व्यक्तिगतप्रौद्योगिकीविकासकानाम् समयेन सह तालमेलं स्थापयितुं नूतनज्ञानं कौशलं च निरन्तरं शिक्षितुं, निपुणतां च प्राप्तुं आवश्यकता वर्तते। अपि च, परिवर्तनशीलानाम् विपण्य-आवश्यकतानां पूर्तये विकासकानां कृते उपयोक्तृ-अनुभवे अपि ध्यानं दातव्यम् ।
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासे अपि सहकार्यं संचारं च केन्द्रीकरणस्य आवश्यकता वर्तते। अन्यैः विकासकैः, उद्यमैः, संस्थाभिः च सह सहकार्यं संसाधनसाझेदारी, पूरकलाभान् च प्राप्तुं शक्नोति, तथा च प्रौद्योगिक्याः प्रगतिम्, अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयितुं शक्नोति
बाङ्गलादेशस्य कृते राजनैतिकपरिवर्तनानन्तरं स्थिरता विकासश्च महत्त्वपूर्णः अस्ति । केवलं उत्तमं आर्थिकं सामाजिकं च वातावरणं निर्माय वयं व्यक्तिगतप्रौद्योगिकीविकासाय दृढं समर्थनं गारण्टीं च दातुं शक्नुमः। अहं मन्ये यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन व्यक्तिगतप्रौद्योगिकीविकासः व्यापकविकाससंभावनाः प्रवर्तयिष्यति।