लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"प्रौद्योगिक्याः सामाजिकघटनानां च गुप्तः कडिः" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा, ब्रिटिशप्रधानमन्त्री स्टारमर इत्यनेन आहूतायाः मन्त्रिमण्डलस्य आपत्कालीनसमितेः सभायाः उद्देश्यं इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे त्रयाणां बालिकानां हत्यायाः कारणेन बृहत्-प्रमाणेन राष्ट्रिय-अवधानस्य प्रतिक्रियां दातुं आसीत् एषा सभा प्रमुखसामाजिकघटनानां सम्मुखे सर्वकारस्य सम्बन्धितविभागानाञ्च निर्णयनिर्माणं कार्यतन्त्रं च प्रतिबिम्बयति।

प्रौद्योगिक्याः क्षेत्रे प्रोग्रामर-कार्यं एकान्ते न विद्यते । तेषां समक्षं कार्याणि अन्वेष्टुं आव्हानं भवति, यस्मिन् प्रौद्योगिकीविकासः, विपण्यमागधा, उद्योगस्पर्धा च इत्यादयः बहवः कारकाः सन्ति ।

तीव्रगत्या विकसितस्य अङ्कीययुगे प्रौद्योगिकी निरन्तरं प्रवर्तते । नूतनाः प्रोग्रामिंग् भाषाः, ढाञ्चाः, साधनानि च सर्वदा उद्भवन्ति, तथा च प्रोग्रामर-जनाः उद्योगे प्रतिस्पर्धां कर्तुं निरन्तरं शिक्षितुं, अनुकूलतां च कर्तुं प्रवृत्ताः सन्ति । तत्सह, विपण्यमागधायां परिवर्तनस्य प्रभावः प्रोग्रामर्-कार्यस्रोतेषु अपि भवति । यदा कतिपयेषु क्षेत्रेषु माङ्गल्यं प्रबलं भवति तदा सम्बद्धानि विकासकार्यं वर्धयिष्यति तथा च यदा विपण्यमागधा दुर्बलं भवति तदा प्रोग्रामर-जनानाम् नूतनानां दिशानां अन्वेषणस्य आवश्यकता भवितुम् अर्हति

उद्योगे वर्धमानेन स्पर्धायाः कारणात् प्रोग्रामर-जनानाम् अपि कार्याणि प्राप्तुं अधिकं कठिनं जातम् । अनेकाः प्रोग्रामरः सीमितप्रकल्पसम्पदां कृते स्पर्धां कुर्वन्ति, येन तेषां न केवलं ठोसतकनीकीकौशलं भवितव्यं, अपितु प्रतियोगितायाः विशिष्टतां प्राप्तुं उत्तमं संचारकौशलं, सामूहिककार्यभावना च आवश्यकी भवति

तदतिरिक्तं प्रोग्रामर-कार्यकर्तृणां कार्याणि अन्वेष्टुं प्रक्रिया अपि समाजस्य समग्रविकासप्रवृत्त्या सह निकटतया सम्बद्धा अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां व्यापकप्रयोगेन सम्बन्धितक्षेत्रेषु कार्याणां माङ्गल्यं निरन्तरं वर्धते केषाञ्चन पारम्परिक-उद्योगानाम् अङ्कीय-रूपान्तरण-प्रक्रियायाः कारणात् प्रोग्रामर-जनानाम् अपि नूतनाः अवसराः प्राप्ताः ।

यूके-देशे आपत्कालीनसमित्याः सभायां पुनः गत्वा सामाजिकसंकटानाम् प्रतिक्रियायां सर्वकारस्य प्रासंगिकविभागानाञ्च निर्णयाः कार्याणि च विज्ञानप्रौद्योगिकीक्षेत्रस्य विकासं किञ्चित्पर्यन्तं प्रभावितयन्ति यथा, सामाजिकसुरक्षां सुदृढं कर्तुं सुरक्षाप्रौद्योगिक्यां निवेशः वर्धितः भवितुम् अर्हति, येन प्रोग्रामर्-जनानाम् कृते प्रासंगिकाः विकासकार्यं आनेतुं शक्यते ।

संक्षेपेण, सामाजिकघटना वा विज्ञानप्रौद्योगिक्याः क्षेत्रे विकासाः वा, एषा जटिलव्यवस्था अस्ति या परस्परं प्रभावितं करोति, परस्परं च सम्बद्धा भवति। कालस्य प्रगतेः अनुकूलतां प्रवर्धयितुं च अस्माभिः सम्बन्धं व्यापकदृष्ट्या अवगन्तुं ग्रहणं च करणीयम् ।

2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता