लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"OpenAI इत्यस्य नूतनाः बोर्डसदस्याः उद्योगस्य गतिशीलतायाः सह सम्बद्धाः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः क्षेत्रे एकः अग्रणी इति नाम्ना ओपनएआइ इत्यनेन कृतः प्रत्येकः निर्णयः उद्योगे गहनः प्रभावं कर्तुं शक्नोति । प्रोफेसर जिको कोल्टरस्य सम्मिलितः निःसंदेहं ओपनएआइ इत्यत्र नूतनं बुद्धिं शक्तिं च प्रविशति। सङ्गणकविज्ञानस्य यन्त्रशिक्षणस्य च क्षेत्रेषु तस्य गहनं ज्ञानं ओपनएआइ-संस्थायाः प्रौद्योगिकीसंशोधनविकासयोः अनुप्रयोगयोः च नूतनानि सफलतानि प्राप्तुं साहाय्यं करिष्यति

व्यापकदृष्ट्या नियुक्त्या कृत्रिमबुद्धेः क्षेत्रे अन्तरविषयसहकार्यस्य आवश्यकता अपि प्रकाशिता अस्ति । प्रोफेसर कोल्टरस्य पृष्ठभूमिः कम्प्यूटरविज्ञानं, गणितं, सांख्यिकी च इत्यादीनि अनेकानि क्षेत्राणि आश्रित्य सन्ति तस्य आगमनेन ओपनएआइ इत्यादीनां विषयाणां पार-एकीकरणस्य प्रवर्धनं भविष्यति तथा च कृत्रिम-बुद्धि-प्रौद्योगिक्याः विस्तृत-अनुप्रयोग-क्षेत्रेषु विस्तारः भविष्यति इति अपेक्षा अस्ति

तदतिरिक्तं प्रोफेसरः जिको कोल्टरः ओपनएआइ-निदेशकमण्डलस्य सुरक्षासुरक्षासमित्याम् सम्मिलितः, यत् कृत्रिमबुद्धि-उद्योगः तकनीकीसुरक्षाविषयेषु वर्तमानं उच्चं बलं अपि प्रतिबिम्बयति कृत्रिमबुद्धिप्रौद्योगिक्याः व्यापकप्रयोगेन आँकडासुरक्षा, गोपनीयतासंरक्षणं, एल्गोरिदमन्यायः च इत्यादयः विषयाः अधिकाधिकं प्रमुखाः अभवन् सुरक्षासुरक्षासमितेः दायित्वं भवति यत् ओपनएआइ परियोजनाः प्रौद्योगिकीविकासस्य अनुप्रयोगस्य च समये उच्चतमसुरक्षामानकानां नैतिकतानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं करोति।

प्रौद्योगिकीक्षेत्रे यत्र प्रतिभाप्रतिस्पर्धा प्रचण्डा भवति, तत्र ओपनएआइ प्रोफेसर जिको कोल्टर इत्यादीनां शीर्षप्रतिभानां आकर्षणं कर्तुं समर्थः अस्ति, यत् उद्योगे स्वस्य प्रभावं आकर्षणं च पूर्णतया प्रदर्शयति। एतेन न केवलं OpenAI इत्यस्य स्वस्य प्रतिस्पर्धायां सुधारं कर्तुं साहाय्यं भवति, अपितु सम्पूर्णस्य उद्योगस्य कृते उदाहरणं भवति, यत् अधिकाधिकप्रौद्योगिकीकम्पनीभ्यः प्रतिभानां परिचये प्रशिक्षणे च ध्यानं दातुं प्रेरयति

कार्नेगी मेलोन् विश्वविद्यालयस्य कृते प्राध्यापकस्य जिको कोल्टरस्य नियुक्तिः अपि एकः सम्मानः, मान्यता च अस्ति । एतेन ज्ञायते यत् सङ्गणकविज्ञानस्य कृत्रिमबुद्धेः च क्षेत्रेषु विद्यालयस्य शोधपरिणामानां उद्योगेन महत् मूल्यं प्राप्तम्, येन विद्यालयस्य प्रतिष्ठा, प्रभावः च अधिकं वर्धितः तत्सह, एतेन कार्नेगी मेलन् विश्वविद्यालयस्य ओपनएआइ च मध्ये सहकार्यस्य व्यापकं स्थानं अपि प्राप्यते, प्रतिभाप्रशिक्षणे, वैज्ञानिकसंशोधनपरियोजना इत्यादिषु पक्षद्वयस्य गहनसहकार्यं प्रवर्धयितुं अपेक्षितम्।

सर्वेषु सर्वेषु प्राध्यापकस्य जिको कोल्टरस्य ओपनएआइ-सञ्चालकमण्डले नियुक्तिः कृत्रिमबुद्धेः क्षेत्रे महती घटना अस्ति । एतत् न केवलं OpenAI इत्यस्य विकासाय नूतनान् अवसरान् आनयति, अपितु सम्पूर्णस्य उद्योगस्य विकासाय उपयोगी सन्दर्भं प्रेरणाञ्च प्रदाति । वयम् अपेक्षामहे यत् तस्य सहभागितायाः कारणात् ओपनएआइ प्रौद्योगिकी-नवीनीकरणे सामाजिक-दायित्वे च अधिकानि उत्कृष्टानि उपलब्धयः प्राप्स्यति |

2024-08-10

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता