한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रसिद्धः घरेलुवाहनब्राण्ड् इति नाम्ना SAIC Volkswagen इत्यस्य विपण्यां सर्वदा महत्त्वपूर्णं स्थानं वर्तते । परन्तु यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा कम्पनीभिः नूतनप्रतिस्पर्धात्मकस्थितेः अनुकूलतायै स्वरणनीतयः निरन्तरं समायोजयितुं आवश्यकाः सन्ति । फू किआङ्गस्य प्रचारः निःसंदेहं कम्पनीद्वारा चुनौतीनां सामना कर्तुं कृतेषु महत्त्वपूर्णेषु उपायेषु अन्यतमः अस्ति।
फू किआङ्गस्य कार्यक्षेत्रस्य आरम्भः एसएआईसी फोक्सवैगनस्य पूर्ववर्ती शङ्घाई फोक्सवैगन इत्यत्र अभवत्, विगत २५ वर्षेषु सः फोक्सवैगन तथा स्कोडा ब्राण्ड् इत्यत्र विभिन्नेषु पदस्थानेषु प्रमुखपदेषु कार्यं कृतवान्, संयुक्त उद्यमस्य मॉडल् इत्यस्य विपणनविक्रये च समृद्धः अनुभवः सञ्चितः अस्ति . एषः अनुभवः तस्य नूतनपदे महत्त्वपूर्णां भूमिकां कर्तुं दृढं समर्थनं प्रदास्यति।
वर्तमानकाले घोरप्रतिस्पर्धायुक्ते वाहनविपण्ये उपभोक्तृमागधाः अधिकाधिकं विविधाः भवन्ति तथा च प्रौद्योगिकीनवीनीकरणं त्वरितम् अस्ति। SAIC Volkswagen इत्यस्य निरन्तरं नूतनानां उत्पादानाम् आरम्भस्य आवश्यकता वर्तते ये बाजारस्य माङ्गं पूरयन्ति तथा च प्रभावी विपणनविक्रयरणनीत्याः माध्यमेन विपण्यभागं वर्धयन्ति। फू किआङ्ग इत्यस्य विपणनविक्रयविषये विशेषज्ञता कम्पनीयां नूतनानि सफलतानि आनयिष्यति इति अपेक्षा अस्ति ।
परन्तु SAIC Volkswagen इत्यस्य समक्षं ये आव्हानाः सन्ति ते केवलं विपण्यप्रतिस्पर्धायाः कारणात् एव न भवन्ति । नीतिविनियमयोः परिवर्तनं, कच्चामालस्य मूल्येषु उतार-चढावः, आपूर्तिशृङ्खलायाः स्थिरता इत्यादयः विषयाः सर्वेषां उद्यमानाम् विकासे महत्त्वपूर्णः प्रभावः भवति यदा फू किआङ्ग् एतासां आव्हानानां प्रतिक्रियां ददाति तदा तस्य स्वस्य दलस्य बुद्धिः, सामर्थ्यं च पूर्णं क्रीडां दातुं, समस्यानां समाधानार्थं विविधविभागैः सह सहकार्यं कर्तुं च आवश्यकता वर्तते।
तस्मिन् एव काले एसएआईसी फोक्सवैगन-संस्थायाः अपि संयुक्तरूपेण विपणानाम् विकासाय भागिनैः सह सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते । नवीन ऊर्जावाहनानां क्षेत्रे कम्पनीभिः अधिकाधिकं तीव्रप्रतिस्पर्धायाः सामना कर्तुं अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिकीस्तरं च सुधारयितुम् आवश्यकम्। फू किआङ्गस्य प्रचारेन अस्मिन् क्षेत्रे कम्पनीयाः विकासाय नूतना आशा प्राप्ता अस्ति ।
संक्षेपेण वक्तुं शक्यते यत् SAIC Volkswagen इत्यस्य शीर्षप्रबन्धने परिवर्तनं कम्पनीयाः विकासे महत्त्वपूर्णं नोड् अस्ति । फू किआङ्गः महतीं दायित्वं वहति यत् सः जटिले नित्यं परिवर्तमाने च विपण्यवातावरणे नूतनविकासमार्गं उद्घाटयितुं उद्यमस्य स्थायिविकासं प्राप्तुं च दलस्य नेतृत्वं कर्तुं प्रवृत्तः अस्ति।
भविष्ये वयं अपेक्षामहे यत् SAIC-Volkswagen, Fu Qiang इत्यस्य नेतृत्वे, नवीनतां निरन्तरं करिष्यति, उपभोक्तृभिः लोकप्रियाः अधिकानि उत्पादनानि प्रक्षेपयिष्यति, ब्राण्ड् प्रभावं वर्धयिष्यति, चीनीय-वाहन-बाजारस्य विकासे अधिकं योगदानं च करिष्यति |.