한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तकनीकीक्षेत्रस्य महत्त्वपूर्णभागत्वेन जावाविकासः NVIDIA इत्यस्य स्थितिना सह प्रत्यक्षतया सम्बद्धः न दृश्यते, परन्तु गहनेषु उद्योगकायदासु प्रवृत्तिषु च द्वयोः मध्ये गुप्तसम्बन्धः अस्ति
प्रौद्योगिकी-उद्योगस्य विकासः अनेकैः कारकैः प्रभावितः भवति, यथा विपण्यमागधायां परिवर्तनं, प्रौद्योगिकी-नवीनीकरणस्य सफलताः इत्यादयः । उदाहरणार्थं NVIDIA इति गृह्यताम् कृत्रिमबुद्धेः क्षेत्रे विशालनिवेशस्य अभावेऽपि तस्य उच्चस्तरीयचिप्सस्य विपण्यप्रदर्शनं अपेक्षां पूरयितुं असफलम् अभवत्, यस्य परिणामेण विपण्यमूल्यं संकुचितं जातम् एतेन यत् प्रतिबिम्बितं तत् प्रौद्योगिकी-उन्नयनस्य तीव्रगतिः, विपण्य-प्रतिस्पर्धायाः च तीव्रता च ।
जावाविकासक्षेत्रे कार्यस्वीकारस्य स्थितिः अपि निरन्तरं परिवर्तमानः अस्ति । प्रौद्योगिक्याः विकासेन, विपण्यमागधायाः समायोजनेन च जावाविकासकानाम् आवश्यकताः अपि वर्धन्ते । इदं केवलं मूलभूतप्रोग्रामिंगकौशलं निपुणतां प्राप्तुं न भवति, अपितु नूतनानि ढाञ्चानि प्रौद्योगिकीश्च शिक्षितुं प्रयोक्तुं च क्षमता अपि अस्ति ।
समग्ररूपेण उद्योगस्य दृष्ट्या, भवेत् एनवीडिया अथवा जावा विकासः, तेषां परिवर्तनस्य निरन्तरं अनुकूलनं करणीयम्, प्रौद्योगिकीप्रवृत्तिभिः सह तालमेलं स्थापयितुं च आवश्यकता वर्तते। उद्यमानाम् कृते तेषां विपण्यमागधां समीचीनतया गृह्णीयात् तथा च व्यक्तिगतविकासकानाम् कृते तेषां तकनीकीस्तरस्य सुधारः निरन्तरं करणीयः, तेषां प्रतिस्पर्धात्मकता च वर्धनीया;
अनिश्चिततायाः अस्मिन् युगे प्रौद्योगिकी-उद्योगे प्रत्येकः प्रतिभागी समुद्रे गच्छन् जहाजः इव अस्ति, अशांततरङ्गयोः अग्रे गन्तुं तीक्ष्ण-अन्तर्दृष्टिः, दृढ-अनुकूलता च आवश्यकी भवति ।