한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एताः परिस्थितयः येषां अंशकालिकविकासेन सह किमपि सम्बन्धः नास्ति इति भासते, ते वस्तुतः किञ्चित्पर्यन्तं अन्तर्निहितरूपेण सम्बद्धाः सन्ति । यथा, भूकम्पादि प्राकृतिक आपदाः केषाञ्चन कम्पनीनां व्यावसायिकक्षतिं जनयितुं शक्नुवन्ति, येन डिजिटलरूपान्तरणस्य निवेशः वर्धते, यत् अंशकालिकविकासकानाम् कृते नूतनावकाशान् आनयति
अंशकालिकविकासः प्रायः व्यक्तिः स्वस्य व्यावसायिककौशलस्य बलेन कम्पनीभ्यः वा व्यक्तिभ्यः सॉफ्टवेयरविकासस्य अन्यसेवानां च प्रदातुं स्वस्य अवकाशसमयस्य उपयोगं करोति अद्यतनस्य अङ्कीययुगे अधिकाधिकाः कम्पनयः अङ्कीयरूपान्तरणस्य महत्त्वं अवगच्छन्ति, तेषां प्रतिस्पर्धां वर्धयितुं विविधानि अनुप्रयोगाः, जालपुटानि इत्यादीनां विकासस्य आवश्यकता वर्तते।
यदा च बाह्यवातावरणं परिवर्तते तदा एषा आवश्यकता अधिका तात्कालिका भवितुम् अर्हति। यथा जापानदेशः भूकम्पादिविपदानां प्रभावस्य सामनां कुर्वन् अस्ति तथा केषाञ्चन कम्पनीनां व्यावसायिकनिरन्तरताम् सुनिश्चित्य शीघ्रमेव ऑनलाइनकार्यालयव्यवस्थाः, दूरस्थसहकार्यमञ्चाः इत्यादीनां स्थापनायाः आवश्यकता भवितुम् अर्हति अत्रैव अंशकालिकविकासकस्य लचीलता, कार्यक्षमता च कार्ये आगच्छति ।
तदतिरिक्तं सामाजिकदृष्ट्या जापानदेशे एताः गतिशीलताः जनानां रोजगारस्य अवधारणां, करियरविकल्पं च प्रभावितं कर्तुं शक्नुवन्ति । अनिश्चितवातावरणे जनाः विविधान् आयस्रोतान् अन्वेष्टुं अधिकं प्रवृत्ताः भवेयुः, अंशकालिकविकासः च उत्तमः विकल्पः भवति ।
तस्मिन् एव काले सर्वकारस्य प्रतिक्रियापरिपाटानां प्रभावः अंशकालिकविकासक्षेत्रे अपि भविष्यति। उदाहरणार्थं, आपदाप्रतिक्रियायाः पुनर्निर्माणप्रयासानां च सुदृढीकरणस्य प्रक्रियायां, सर्वकारः सम्बन्धितप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च प्रवर्तयितुं शक्नोति, यत् अंशकालिकविकासकानाम् सार्वजनिकपरियोजनासु भागं ग्रहीतुं अवसरान् अपि प्रदाति
परन्तु अंशकालिकविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये अंशकालिकविकासकानाम् परिवर्तनशीलानाम् आवश्यकतानां अनुकूलतायै स्वकौशलस्य ज्ञानस्य च निरन्तरं उन्नयनस्य आवश्यकता वर्तते । तस्मिन् एव काले परियोजनाप्रबन्धने, ग्राहकसञ्चारस्य इत्यादिषु पक्षेषु अपि भवद्भिः आव्हानानां सामना कर्तव्यः ।
संक्षेपेण यद्यपि जापानदेशे एतानि अद्यतनघटनानि अंशकालिकविकासात् दूरं दृश्यन्ते तथापि गहनस्तरस्य परस्परं प्रभावः अस्ति । एषः सम्बन्धः अंशकालिकविकासकानाम् कृते अवसरान्, आव्हानानि च आनयति, येषु अस्माभिः अधिकं गभीरं चिन्तनं, तेषां निवारणं च करणीयम् ।