लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जापानस्य घटनाश्रृङ्खलानां विशेषघटनानां च सम्भाव्यं परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ दिनाङ्के अपराह्णे जापानदेशस्य क्युशुद्वीपे मियाजाकीप्रान्ते यः ७.१ तीव्रतायां भूकम्पः अभवत् सः निःसंदेहं महती आपदा आसीत् न केवलं स्थानीयक्षेत्रे गम्भीरं क्षतिं कृतवान्, अपितु सम्पूर्णं जापानीसमाजं तनावे चिन्तायां च निमज्जितवान् । जापानदेशस्य नानकाई-गर्ते आगामिसप्ताहे प्रमुखभूकम्पस्य जोखिमः अस्ति इति जापानसर्वकारविभागेन निर्णयः कृतः, येन एतत् तनावपूर्णं वातावरणं अधिकं वर्धितम्। सर्वकारेण कान्टोतः ओकिनावापर्यन्तं निवासिनः "महानः दक्षिणचीनसागरभूकम्पः" इति चेतावनी जारीकृता, जनाः च विविधानि निवारकपरिहाराः कर्तुं आरब्धवन्तः ।

तस्मिन् एव काले फुमियो किशिडा मध्य एशियायाः योजनाकृतं यात्रां रद्दं कृतवान् अस्य निर्णयस्य पृष्ठे बहुविधाः विचाराः भवितुम् अर्हन्ति । एकतः देशः एतादृशस्य महतः भूकम्पसंकटस्य सामनां कुर्वन् अस्ति प्रधानमन्त्रित्वेन प्रतिक्रियाप्रयत्नानाम् समन्वयं कर्तुं, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य, आन्तरिकस्थितेः स्थिरीकरणाय च देशे एव स्थातुं आवश्यकता वर्तते। अपरपक्षे एतस्य जापानस्य कूटनीतिकरणनीत्याः अपि निश्चितः प्रभावः भवितुम् अर्हति, यत् मध्य एशियायाः देशैः सह सहकार्ययोजनानि व्यवस्थाश्च पुनः समायोजयितुं प्रवृत्ताः भवेयुः

अस्मिन् सन्दर्भे एकां सामाजिकघटनां अन्वेषयामः यस्य तया सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः तस्य किञ्चित् परोक्षसहसंबन्धः भवितुम् अर्हति – अर्थात् जनान् अन्वेष्टुं परियोजनानि पोस्ट् करणस्य सदृशः व्यवहारः जनान् अन्वेष्टुं परियोजनां पोस्ट् करणस्य अर्थः प्रायः विशिष्टक्षेत्रे अथवा व्याप्ते परियोजनायाः आवश्यकतां पोस्ट् करणं तथा च परियोजनां सम्भालितुं शक्नुवन्ति उपयुक्तान् जनान् अन्वेष्टुं।

आधुनिकसमाजस्य विशेषतः अद्यत्वे अत्यन्तं विकसितेन अन्तर्जालस्य सङ्गमेन एतादृशः व्यवहारः अधिकाधिकं प्रचलति । विभिन्नानां ऑनलाइन-मञ्चानां, चैनलानां च माध्यमेन परियोजना-प्रकाशकाः शीघ्रमेव सम्भाव्य-प्रतिभागिनां विस्तृत-श्रेणीं प्रति स्व-आवश्यकतानां प्रसारणं कर्तुं शक्नुवन्ति, तथा च प्रतिभागिनः स्वक्षमता-रुचि-आधारितं भागं ग्रहीतुं शक्नुवन्ति वा इति चयनं कर्तुं शक्नुवन्ति एतत् प्रतिरूपं प्रतिभानियुक्तेः परियोजनासहकार्यस्य च पारम्परिकमार्गं भङ्गयति, येन संसाधनविनियोगस्य दक्षतायां लचीलेन च बहुधा सुधारः भवति ।

अतः जापानदेशे एतेषां घटनानां जनानां अन्वेषणार्थं परियोजनानां प्रकाशनस्य घटनायाः च सम्भाव्यः सम्बन्धः कः? प्रथमं भूकम्पादिप्राकृतिकविपदानां घटना प्रायः पुनर्निर्माणस्य उद्धारपरियोजनानां च श्रृङ्खलां प्रेरयति । एतेषु परियोजनासु निर्माण-इञ्जिनीयराः, भूवैज्ञानिकविशेषज्ञाः, उद्धारकर्मचारिणः इत्यादयः व्यावसायिकप्रतिभानां बहुसंख्या आवश्यकाः भवन्ति । अस्मिन् समये जनान् अन्वेष्टुं परियोजनानि स्थापयित्वा आवश्यकप्रतिभाः शीघ्रं सङ्गृह्य भूकम्पराहत-पुनर्निर्माणकार्य्येषु निवेशः कर्तुं शक्यते ।

द्वितीयं, फुमियो किशिडा इत्यस्य मध्य एशियायाः यात्रायाः रद्दीकरणेन मूलतः योजनाकृतानां केषाञ्चन सहकार्यपरियोजनानां प्रभावः भवितुम् अर्हति । एतासां हानिः पूरयितुं जापानदेशः आन्तरिकरूपेण नूतनानां विकासावकाशानां परियोजनानां च अन्वेषणस्य आवश्यकता भवितुम् अर्हति, यस्मात् एतेषां नूतनानां परियोजनानां कार्यान्वयनस्य प्रवर्धनार्थं उपयुक्तप्रतिभाः, दलाः च अन्वेष्टुं प्रभावीमार्गाः आवश्यकाः सन्ति जनान् अन्वेष्टुं परियोजनानि प्रकाशयितुं सम्भाव्यः उपायः भवति।

तदतिरिक्तं अधिकस्थूलदृष्ट्या एताः घटनाः आपत्कालस्य परिवर्तनस्य च सम्मुखे संसाधनानाम् अनुकूलनं, संसाधनानाम् आवंटनं च कर्तुं समाजस्य क्षमतां प्रतिबिम्बयन्ति। जनान् अन्वेष्टुं परियोजनानि विमोचयितुं लचीला तन्त्रं सामाजिकसंसाधनानाम् द्रुतगतिना एकीकरणस्य इष्टतमविनियोगस्य च अभिव्यक्तिः अस्ति । महत्त्वपूर्णक्षणेषु विविधसमस्यानां समाधानार्थं दृढं समर्थनं दातुं शक्नोति ।

संक्षेपेण यद्यपि उपरिष्टात् जापानदेशे एतेषां घटनानां जनान् अन्वेष्टुं परियोजनानि पोस्ट् करणस्य घटनायाः च सम्बन्धः प्रत्यक्षः नास्ति तथापि गहनविश्लेषणेन सामाजिकसञ्चालनस्य स्तरस्य तथा च तेषां मध्ये एकः निश्चितः अन्तर्निहितः सम्बन्धः अस्ति इति प्रकाशितं कर्तुं शक्यते विकासः। एषः सहसंबन्धः अस्मान् स्मारयति यत् जटिले नित्यं परिवर्तनशीलसामाजिकवातावरणे विविधाः कारकाः परस्परं परस्परं प्रभावं कुर्वन्ति, अस्माभिः तान् अधिकव्यापकेन गहनतया च अवगन्तुं प्रतिक्रियां च दातुं आवश्यकम्।

2024-08-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता