लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलस्य मुकदमाहानिः एण्ड्रॉयड् इत्यस्य “संकटः” च : परियोजनानि विमोचनं जनान् अन्वेष्टुं च समस्यायाः समाधानं कर्तुं शक्नुवन्ति वा?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलस्य एण्ड्रॉयड्-प्रणाली वैश्विक-मोबाइल-प्रचालन-प्रणाली-विपण्ये बहुकालात् प्रबल-शक्तीषु अन्यतमम् अस्ति । परन्तु यदा गूगलः मुकदमान् हारयति तदा एण्ड्रॉयड्-प्रणाल्याः किञ्चित् नियन्त्रणं नष्टं भवितुम् अर्हति, यत् निःसंदेहं महत् आघातं भवति । एतेन न केवलं गूगलस्य स्वस्य व्यापारविन्यासः प्रभावितः भविष्यति, अपितु सम्पूर्णे प्रौद्योगिकी-उद्योगे अपि नक-ऑन्-प्रभावः भवितुम् अर्हति ।

अस्मिन् सन्दर्भे परियोजना प्रकाशयितुं जनान् अन्वेष्टुं महती चिन्ताजनकः विषयः अभवत् । जनान् अन्वेष्टुं तथाकथितप्रकाशनपरियोजनानां अर्थः अस्ति यत् कम्पनयः सम्बन्धितकार्यस्य योग्यतां प्राप्तुं विशिष्टानि परियोजनाआवश्यकतानि प्रकाशयन्ति। गूगलस्य कृते एषः उपायः प्रमुखान् जनान् अन्वेष्टुं शक्नोति वा ये एण्ड्रॉयड्-दुःखानां निवारणे तस्य सहायतां कर्तुं शक्नुवन्ति वा इति प्रमुखः प्रश्नः अस्ति ।

उद्योगस्य दृष्ट्या गूगलस्य दुःखानि अन्येषां प्रतियोगिनां कृते अपि अवसरान् प्रदास्यन्ति । मोबाईलक्षेत्रे गूगलस्य मुख्यप्रतियोगी इति नाम्ना एप्पल् स्वस्य विपण्यभागस्य विस्तारस्य अवसरं ग्रहीतुं शक्नोति। माइक्रोसॉफ्ट इत्यस्य अपि ऑपरेटिंग् सिस्टम्स्, क्लाउड् कम्प्यूटिङ्ग् इत्येतयोः क्षेत्रेषु गहनः प्रौद्योगिकीसञ्चयः अस्ति, अस्मिन् परिवर्तने नूतनाः विकासस्य अवसराः अपि प्राप्नुयुः तदतिरिक्तं अस्मिन् परिवर्तने बहवः उदयमानाः प्रौद्योगिकीकम्पनयः अपि उद्भवन्ति, पारम्परिकदिग्गजानां स्थितिं च चुनौतीं दातुं शक्नुवन्ति ।

गूगलस्य परिवर्तनस्य समग्रसमाजस्य कृते अपि व्यापकाः प्रभावाः भवितुम् अर्हन्ति । एकतः एतेन उपभोक्तृणां चलयन्त्राणां तत्सम्बद्धसेवानां च चयनं प्रभावितं कर्तुं शक्यते । यदि एण्ड्रॉयड् इत्यस्य विकासः प्रतिबन्धितः भवति तर्हि उपभोक्तारः अन्येषु प्रचालनतन्त्रेषु अधिकं मुखं कर्तुं शक्नुवन्ति, अतः विपण्यदृश्यं परिवर्तयितुं शक्यते । अपरपक्षे एतेन सम्बन्धित-उद्योगेषु रोजगारः, नवीनता च प्रभावः अपि भवितुम् अर्हति । यदि गूगलस्य व्यापाररणनीतिं समायोजयितुं आवश्यकं भवति तर्हि तस्य कारणेन केचन कार्यपरिवर्तनानि नूतनानां कार्याणां अवसरानां च उद्भवः भवितुम् अर्हति । तत्सह, एतेन उद्योगे अधिकं नवीनतां उत्तेजितुं शक्यते, प्रौद्योगिक्याः अग्रे विकासः अपि प्रवर्तयितुं शक्यते ।

व्यक्तिगतप्रयोक्तृणां कृते Google इत्यस्य परिवर्तनं तेषां अनुभवं प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति । यदि एण्ड्रॉयड्-प्रणाल्याः अद्यतनीकरणं, परिपालनं च प्रभावितं भवति तर्हि उपयोक्तृभ्यः सॉफ्टवेयर-सङ्गतिः, सुरक्षा इत्यादिषु समस्याः भवितुम् अर्हन्ति । तदतिरिक्तं उपयोक्तारः अधिकं सावधानाः भवेयुः, मोबाईलयन्त्राणां चयनं कुर्वन्तः अधिकानि कारकपदार्थानि विचारयन्ति च ।

संक्षेपेण गूगलस्य मुकदमे हारस्य अनन्तरं स्थितिः जटिला गम्भीरा च अस्ति। परियोजनायाः आरम्भार्थं जनान् अन्वेष्टुं तस्याः सफलतायाः कुञ्जी भविष्यति वा इति द्रष्टव्यम् अस्ति । परन्तु किमपि न भवतु, एतस्याः घटनायाः प्रौद्योगिकी-उद्योगे, समाजे, व्यक्तिषु च गहनः प्रभावः भविष्यति |

2024-08-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता