한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी न्यायविभागः एण्ड्रॉयड् गूगलतः पृथक् कर्तुं बाध्यं कर्तुं विचारयति, एषः निर्णयः मोबाईल ऑपरेटिंग् सिस्टम् मार्केट् इत्यस्य पुनर्स्थापनं प्रेरयितुं शक्नोति। एण्ड्रॉयड् प्रणाली वैश्विकस्मार्टफोनविपण्ये सर्वदा महत्त्वपूर्णं स्थानं धारयति यदि तस्य विनिवेशः क्रियते तर्हि सम्पूर्णे उद्योगे तस्य गहनः प्रभावः भविष्यति। एतेन अन्येषां प्रचालनप्रणालीनां कृते अधिकाः अवसराः प्राप्यन्ते, येन ते बृहत्तरस्य विपण्यभागस्य स्पर्धां कर्तुं स्वस्य अनुसंधानविकासविपणनप्रयत्नाः वर्धयितुं प्रेरिताः भवन्ति
होङ्गमेङ्ग स्मार्ट ज़िंग्जी एस ९ इत्यस्य प्रक्षेपणानन्तरं ७२ घण्टानां अन्तः ४,८०० तः अधिकाः यूनिट् विक्रीताः, येन विपण्यां उदयमानप्रौद्योगिकी-उत्पादानाम् प्रबलं आकर्षणं प्रदर्शितम् एतत् न केवलं उपभोक्तृणां अभिनवप्रौद्योगिक्याः अनुसरणं, मान्यतां च प्रतिबिम्बयति, अपितु प्रौद्योगिकीसंशोधनविकासयोः विपण्यस्थापनयोः च कम्पनीयाः सफलरणनीतिं प्रतिबिम्बयति सम्पूर्णस्य वाहन-उद्योगस्य कृते एषा उपलब्धिः निःसंदेहं सकारात्मकं संकेतं वर्तते, यत् स्मार्ट-यात्रा-क्षेत्रे निवेशं नवीनतां च वर्धयितुं अधिकानि कम्पनीनि प्रेरयति |.
पिण्डुओडुओ इत्यस्य संस्थापकः हुआङ्ग झेङ्गः चीनदेशस्य सर्वाधिकधनवान् अभवत् अस्य पृष्ठतः ई-वाणिज्य-उद्योगे प्रफुल्लितः विकासः, भयंकरः स्पर्धा च अस्ति । पिण्डुओडुओ इत्यनेन स्वस्य अद्वितीयव्यापारप्रतिरूपेण अल्पकाले एव महती सफलता प्राप्ता, येन ई-वाणिज्यविपण्यस्य परिदृश्यं परिवर्तितम्। एषा घटना अन्येषां कम्पनीनां स्मरणं करोति यत् तेषां कृते निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलनं च करणीयम्, येन ते तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति।
अस्मिन् प्रौद्योगिकी-व्यापार-परिवर्तन-श्रृङ्खले यद्यपि जावा-विकासः प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धः अस्ति । चलप्रचालनतन्त्रस्य विकासे केषाञ्चन अनुप्रयोगानाम् विकासाय जावाभाषायाः उपयोगः भवितुं शक्नोति । Hongmeng Zhixing इत्यादिषु उदयमानप्रौद्योगिकी-उत्पादानाम् कृते जावा-विकासः अपि तस्य पृष्ठभाग-प्रबन्धन-प्रणाल्यां अथवा तत्सम्बद्ध-समर्थक-सॉफ्टवेयर्-मध्ये भूमिकां निर्वहति ई-वाणिज्यस्य क्षेत्रे वेबसाइट्-अनुप्रयोगानाम् विकासः विविध-प्रोग्रामिंग-भाषाभ्यः अविभाज्यः अस्ति ।
यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा जावा विकासकानां आवश्यकताः अपि वर्धन्ते । तेषां न केवलं ठोसप्रोग्रामिंग-आधारं निपुणतां प्राप्तुं आवश्यकं, अपितु परिवर्तनशील-विपण्य-आवश्यकतानां अनुकूलतायै उत्तमं समस्या-निराकरण-कौशलं, नवीन-चिन्तनं च आवश्यकम् |. तत्सह, उद्योगस्य विकासेन जावा-विकासकानां कृते अधिकाः अवसराः, आव्हानानि च प्राप्यन्ते । ते विभिन्नेषु नवीनपरियोजनासु भागं ग्रहीतुं शक्नुवन्ति तथा च विज्ञानस्य प्रौद्योगिक्याः च उन्नतये योगदानं दातुं शक्नुवन्ति।
भविष्ये विकासे अधिकक्षेत्रेषु जावाविकासस्य महत्त्वपूर्णा भूमिका भविष्यति इति वयं अपेक्षां कर्तुं शक्नुमः । यथा, कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च लोकप्रियतायाः कारणात् जावा आँकडासंसाधने, आदर्शप्रशिक्षणे च अधिकं लाभं दर्शयितुं शक्नोति । तदतिरिक्तं इन्टरनेट् आफ् थिङ्ग्स् क्षेत्रे जावा इत्यनेन उपकरणानां परस्परसंयोजनाय विश्वसनीयं तान्त्रिकसमर्थनं अपि अपेक्षितम् अस्ति ।
संक्षेपेण, प्रौद्योगिक्याः विकासः व्यावसायिकपरिवर्तनश्च परस्परं सम्बद्धः अस्ति, तथा च जावाविकासः, प्रौद्योगिकीक्षेत्रस्य महत्त्वपूर्णभागत्वेन, तस्मिन् अनिवार्यभूमिकां निरन्तरं निर्वहति