한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, स्थिरं अन्तर्राष्ट्रीयं वातावरणं व्यक्तिगतप्रौद्योगिकीविकासाय महत्त्वपूर्णं आधारं भवति। यदा अन्तर्राष्ट्रीयस्थितिः तनावपूर्णा भवति तथा च क्षेत्रीयसङ्घर्षाः निरन्तरं भवन्ति तदा प्रायः सैन्यसुरक्षादिक्षेत्रेषु संसाधनानाम् प्राथमिकता भवति, येन वैज्ञानिकप्रौद्योगिकीनवीनीकरणेषु निवेशः न्यूनीकरोति यथा युद्धस्य तनावस्य वा काले जनानां आजीविकायाः उन्नतिं कुर्वन्तः प्रौद्योगिकी-नवीनीकरणस्य अपेक्षया शस्त्र-अनुसन्धान-विकास-गुप्तचर-सङ्ग्रहादिषु धनं अधिकं प्रवहति
शान्तिपूर्णं, स्थिरं, सहकारीं च अन्तर्राष्ट्रीयवातावरणं देशानाम् मध्ये प्रौद्योगिकी-आदान-प्रदानं, सहकार्यं च प्रवर्तयितुं शक्नोति । विभिन्नदेशेभ्यः शोधकर्तारः अधिकस्वतन्त्रतया ज्ञानं अनुभवं च साझां कर्तुं शक्नुवन्ति तथा च संयुक्तरूपेण तान्त्रिकसमस्यान् अतितर्तुं शक्नुवन्ति। तस्मिन् एव काले बहुराष्ट्रीयकम्पनयः सहकार्यपरियोजनानि अधिकसुचारुतया कर्तुं शक्नुवन्ति तथा च प्रौद्योगिक्याः द्रुतविकासं अनुप्रयोगं च प्रवर्धयितुं शक्नुवन्ति।
अपि च अन्तर्राष्ट्रीयराजनैतिकनिर्णयाः प्रौद्योगिकी-उद्योगस्य विकासं अपि प्रत्यक्षतया प्रभावितं करिष्यन्ति । अन्येषु देशेषु अमेरिकादेशेन स्थापितानि प्रौद्योगिकीप्रतिबन्धानि उदाहरणरूपेण गृह्यताम् एतेन न केवलं अनुमोदितदेशानां प्रौद्योगिकीप्रगतिः सीमितं भवति, अपितु वैश्विकप्रौद्योगिकीउद्योगशृङ्खलायां अशान्तिः अपि उत्पद्यते। अन्तर्राष्ट्रीयसहकार्यस्य उपरि निर्भराः बहवः प्रौद्योगिकीपरियोजनाः तस्य परिणामेण अवरुद्धाः भवितुम् अर्हन्ति, यस्य परिणामेण अनुसन्धानविकासप्रगतेः विलम्बः भवति, व्ययस्य च वृद्धिः भवति
व्यक्तिगतप्रौद्योगिकीविकासस्य स्तरं प्रति प्रत्यागत्य व्यक्तिगतनवीनीकरणक्षमता, तकनीकीसाक्षरता च महत्त्वपूर्णाः सन्ति, परन्तु बाह्यवातावरणस्य अवहेलना कर्तुं न शक्यते। उत्तमशिक्षाव्यवस्था, पर्याप्तं अनुसंधानविकासनिधिः, मुक्तबाजारवातावरणं च सर्वे व्यक्तिगतप्रौद्योगिकीविकासस्य सफलतायाः प्रमुखकारकाः सन्ति । यस्मिन् समाजे नवीनतां प्रोत्साहयति, बौद्धिकसम्पत्त्याधिकारस्य सम्मानं च करोति, तस्मिन् समाजे व्यक्तिः नूतनानां प्रौद्योगिकीक्षेत्राणां अन्वेषणाय, स्वस्य मूल्यस्य साक्षात्काराय च अधिकं प्रेरिताः भवन्ति
तदतिरिक्तं अन्तर्राष्ट्रीय-आर्थिक-स्थितेः व्यक्तिगत-प्रौद्योगिकी-विकासे अपि परोक्ष-प्रभावः भविष्यति । वैश्विक अर्थव्यवस्थायाः समृद्धिः अथवा मन्दता विपण्यमाङ्गं निवेशविश्वासं च प्रभावितं करिष्यति। आर्थिकसमृद्धेः समये कम्पनयः व्यक्तिभ्यः अधिकविकासस्य अवसरान् प्रदातुं प्रौद्योगिकीसंशोधनविकासयोः निवेशं कर्तुं अधिकं इच्छुकाः भवन्ति
तस्मिन् एव काले अन्तर्राष्ट्रीयसांस्कृतिकविनिमयेन व्यक्तिगतप्रौद्योगिकीविकासे अपि नूतनजीवनशक्तिः प्रविष्टा अस्ति । विभिन्नसांस्कृतिकपृष्ठभूमिभ्यः चिन्तनपद्धतीनां नवीनविचारानाञ्च टकरावः व्यक्तिगतसृजनशीलतां उत्तेजितुं शक्नोति तथा च प्रौद्योगिकीविकासे नूतनान् दृष्टिकोणान् उद्घाटयितुं शक्नोति।
सारांशेन व्यक्तिगतप्रौद्योगिकीविकासस्य अन्तर्राष्ट्रीयस्थितेः च जटिलः सम्बन्धः अस्ति । अस्माभिः न केवलं व्यक्तिगत-तकनीकी-क्षमतानां सुधारणे एव ध्यानं दातव्यं, अपितु प्रौद्योगिकी-विकासस्य अवसरान् अधिकतया ग्रहीतुं सम्भाव्य-चुनौत्यस्य प्रतिक्रियां दातुं च अन्तर्राष्ट्रीय-वातावरणे परिवर्तनस्य विषये अपि ध्यानं दातव्यम् |.