한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फेडस्य नीतेः विषये ट्रम्पस्य कठोरदृष्टिकोणं तस्य राजनैतिकनिश्चयं महत्त्वाकांक्षां च दर्शयति। अस्याः क्रियायाः अमेरिकादेशस्य विश्वस्य च आर्थिकपरिदृश्ये महत्त्वपूर्णः प्रभावः भवितुम् अर्हति । तकनीकीक्षेत्रे जावाविकासः महत्त्वपूर्णः कौशलः अस्ति, कार्याणि कर्तुं मार्गः व्याप्तिः च निरन्तरं परिवर्तमानः अस्ति ।
स्थूलदृष्ट्या आर्थिकवातावरणस्य स्थिरता प्रौद्योगिकी-उद्योगस्य विकासाय महत्त्वपूर्णा अस्ति । अस्थिर आर्थिकनीतिः कम्पनीनां प्रौद्योगिकीनिवेशे अधिकं सावधानतां जनयितुं शक्नोति, येन जावाविकासकानाम् कार्याणि ग्रहीतुं अवसराः परियोजनानां परिमाणं च प्रभावितं भवति यदा आर्थिकनीतयः अनिश्चिततायाः पूर्णाः भवन्ति तदा कम्पनयः नूतनप्रौद्योगिकीपरियोजनानां प्रारम्भं न्यूनीकर्तुं वा विद्यमानपरियोजनानां बजटं संपीडयितुं वा शक्नुवन्ति, यस्य जावाविकासविपण्ये निःसंदेहं निश्चितः प्रभावः भविष्यति
अपरपक्षे राजनैतिकस्थितौ परिवर्तनेन प्रतिभानां प्रवाहः प्रशिक्षणं च प्रभावितं कर्तुं शक्यते । ट्रम्पस्य नीतीनां प्रभावेण केचन प्रतिभाः अधिकस्थिरप्रदेशेषु उद्योगेषु वा गन्तुं शक्नुवन्ति। जावा विकास-उद्योगस्य कृते प्रतिभायाः हानिः परिवर्तनं वा प्रौद्योगिकी-नवीनतां, दलस्य स्थिरतां च प्रभावितं कर्तुं शक्नोति ।
परन्तु जावाविकासजगति स्वायत्ततायाः अनुकूलतायाः च किञ्चित् प्रमाणम् अपि अस्ति । बाह्यवातावरणे परिवर्तनस्य सम्मुखे विकासकाः प्रायः स्वकौशलस्य उन्नयनं कृत्वा व्यापारक्षेत्रस्य विस्तारं कृत्वा आव्हानानां प्रतिक्रियां ददति । उदाहरणार्थं, ते विविधप्रौद्योगिकीनां विपण्यमागधानुकूलतायै नूतनाः प्रोग्रामिंगभाषाः अथवा रूपरेखाः शिक्षितुं शक्नुवन्ति;
सूक्ष्मस्तरस्य विशिष्टपरिस्थितौ जावाविकासकाः कार्याणि स्वीकुर्वन्ति तानि अपि विविधकारकैः प्रभावितानि भवन्ति । ग्राहकानाम् आवश्यकतासु परिवर्तनं, परियोजनाजटिलता, तकनीकीकठिनता इत्यादयः प्रत्यक्षतया निर्धारयिष्यन्ति यत् विकासकः कार्यं सफलतया कर्तुं शक्नोति वा इति। ट्रम्पस्य नीतयः आनिताः आर्थिक-उतार-चढावः ग्राहकानाम् परियोजना-बजट-कार्यक्रमेषु अधिकं आग्रहं कर्तुं शक्नोति, येन विकासकानां अधिकदक्षता, उत्तमसञ्चारकौशलं च आवश्यकम् अस्ति
तत्सह उद्योगस्य अन्तः स्पर्धा अपि तीव्रताम् अवाप्नोति । यथा यथा अधिकाधिकाः जनाः जावाविकासस्य क्षेत्रे प्रवहन्ति तथा तथा विकासकानां कृते घोरस्पर्धायां विशिष्टतां प्राप्तुं स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारस्य आवश्यकता वर्तते अस्मिन् उत्तमप्रोग्रामिंग-अभ्यासाः, सामूहिककार्य-कौशलं, समस्या-निराकरण-कौशलम् इत्यादयः समाविष्टाः सन्ति किन्तु एतेषु एव सीमिताः न सन्ति ।
संक्षेपेण यद्यपि फेडरल् रिजर्व-नीतिविषये ट्रम्पस्य कार्याणि जावा-विकासकार्यात् दूरं प्रतीयन्ते तथापि वैश्वीकरणस्य परस्परसम्बद्धतायाः च युगे विविधकारकाणां सूक्ष्मसम्बन्धानां अवहेलना कर्तुं न शक्यते जावा-विकासकानाम् बाह्यवातावरणे परिवर्तनस्य विषये निकटतया ध्यानं दातव्यं, स्वस्य विकासं प्रगतिञ्च प्राप्तुं लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते ।