한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीन ऊर्जावाहनविपण्यस्य उदयेन कम्पनीभिः स्वस्य अनुसन्धानविकासप्रचारप्रयत्नाः वर्धिताः । बीएमडब्ल्यू इत्यस्य नूतनस्य उपक्रमस्य उद्देश्यं विद्युत्वाहनानां श्रेणीविषये उपभोक्तृणां चिन्ता भङ्गयितुं तस्मात् विपण्यभागस्य विस्तारं कर्तुं च अस्ति। अस्य कृते प्रौद्योगिकीसंशोधनविकासात् आरभ्य विपणनपर्यन्तं विविधव्यावसायिकप्रतिभानां समर्थनस्य आवश्यकता वर्तते ।
परियोजनानियुक्तेः दृष्ट्या नवीन ऊर्जावाहनसम्बद्धपरियोजनासु अधिकविविधाः व्यावसायिकप्रतिभायाः आवश्यकताः सन्ति । यथा, बैटरी-प्रौद्योगिकीम्, बुद्धिमान् चालन-प्रणालीं च अवगच्छन्ति, तथैव विपणन-प्रतिभाः, ये मार्केट्-विश्लेषणे, ब्राण्ड्-प्रचारे च उत्तमाः सन्ति, तेषां अनुसंधान-विकास-कर्मचारिणां आवश्यकता वर्तते
बीएमडब्ल्यू इत्यस्य कदमेन अन्येषां कारब्राण्ड्-संस्थानां कृते अपि नवीनतायाः प्रतिभा-प्रतियोगितायाः च त्वरितता अभवत् । अस्य अर्थः अस्ति यत् परियोजनानियुक्तिः न केवलं घरेलुप्रतिभासु केन्द्रीभूता भवेत्, अपितु अन्तर्राष्ट्रीयरूपेण अपि दृष्टिपातं कृत्वा वैश्विकदृष्टियुक्तान् अभिनवचिन्तनयुक्तान् व्यावसायिकान् आकर्षयितुं च अर्हति।
व्यक्तिनां कृते यदि ते नूतन ऊर्जावाहनसम्बद्धपरियोजनासु समर्पयितुम् इच्छन्ति तर्हि तेषां व्यावसायिककौशलं व्यापकगुणं च निरन्तरं सुधारयितुम् आवश्यकम्। न केवलं भवन्तः उन्नत-तकनीकी-ज्ञानं निपुणाः भवेयुः, अपितु भवन्तः उत्तमं सामूहिककार्यं, संचार-कौशलं च भवितुमर्हन्ति ।
सामाजिकदृष्ट्या नूतनानां ऊर्जावाहनानां विकासेन सम्बद्धानां औद्योगिकशृङ्खलानां समृद्धिः अभवत् तथा च बहूनां रोजगारस्य अवसराः सृज्यन्ते परन्तु तत्सह, पारम्परिक-इन्धन-वाहन-उद्योगे अभ्यासकानां कृते अपि नूतनानि आव्हानानि उत्पद्यन्ते, तेषां करियर-विकास-दिशायाः पुनः योजनां कर्तुं आवश्यकता भवितुम् अर्हति
संक्षेपेण, बीएमडब्ल्यू-मोबाईल-अनुप्रयोगानाम् नूतनानि कार्याणि न केवलं नवीन-ऊर्जा-वाहनानां विकासं प्रवर्धयन्ति, अपितु परियोजना-नियुक्तौ नूतनान् अवसरान्, चुनौतीं च आनयन्ति |. अस्माभिः अस्मिन् परिवर्तने सक्रियरूपेण अनुकूलतां प्राप्तव्या, कालेन दत्तान् अवसरान् च ग्रहीतव्यम्।