한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्यदृष्ट्या विवो इत्यनेन उपभोक्तृणां आवश्यकताः समीचीनतया गृहीताः सन्ति । स्मार्टफोनस्य विषये उपभोक्तृणां अपेक्षाः मूलभूतसञ्चारकार्येषु एव सीमिताः न सन्ति, अपितु कार्यप्रदर्शने, रूपे, छायाचित्रणम् इत्यादिषु पक्षेषु व्यापक-अनुभवे अधिकं ध्यानं ददति विवो इत्यनेन एतत् प्रवृत्तिः तीक्ष्णतया गृहीता अस्ति तथा च उपभोक्तृणां आवश्यकतानां पूर्तिं कुर्वन्तः उत्पादाः प्रक्षेपणं निरन्तरं कुर्वन् अस्ति। यथा, उपयोक्तृभ्यः उत्तमं कॅमेरा-प्रभावं आनेतुं उच्च-पिक्सेल-कैमराणां, उन्नत-प्रतिबिम्ब-संसाधन-प्रौद्योगिक्याः च उपयोगेन, कॅमेरा-कार्येषु नवीनतां निरन्तरं कुर्वन् अस्ति रूप-निर्माणस्य दृष्ट्या विवो फैशन-प्रवृत्तिम् अपि अनुसृत्य विभिन्नानां उपभोक्तृणां सौन्दर्य-आवश्यकतानां पूर्तये विविधानि उच्च-रूपिणः मोबाईल-फोनानि प्रक्षेपयति
तत्सह, vivo इत्यस्य सफलता अपि तस्य प्रभावी विपणन-रणनीत्याः अविभाज्यम् अस्ति । प्रमुखैः ई-वाणिज्यमञ्चैः सह सहकार्यं कृत्वा विवो शीघ्रमेव देशस्य सर्वेषु भागेषु स्वस्य उत्पादानाम् प्रचारं कर्तुं शक्नोति । तदतिरिक्तं विवो इत्यनेन अपि अनेके प्रसिद्धाः जनाः स्वस्य उत्पादानाम् समर्थनार्थं आमन्त्रिताः, येन ब्राण्ड्-जागरूकता, प्रभावः च वर्धितः । एताः विपणन-रणनीतयः न केवलं अधिकान् उपभोक्तृभ्यः विवो-मोबाइल-फोन-विषये ज्ञातुं शक्नुवन्ति, अपितु उपभोक्तृणां विश्वासं, ब्राण्ड्-विषये अनुकूलतां च वर्धयन्ति ।
परन्तु एषा सफलता सामाजिकसम्पदां आवंटनं अपि प्रतिबिम्बयति । अद्यतनस्य मोबाईलफोनबाजारे तीव्रप्रतिस्पर्धायां प्रमुखनिर्मातारः कच्चामालः, तकनीकीप्रतिभाः, विक्रयमार्गाः इत्यादयः सीमितसम्पदां कृते स्पर्धां कुर्वन्ति विवो प्रतियोगितायां उत्कृष्टतां प्राप्तुं शक्नोति, एकतः स्वस्य सामर्थ्यस्य, रणनीत्याः च धन्यवादेन, अपरतः सामाजिकसम्पदानां स्वप्रति झुकावमपि प्रतिबिम्बयति
एतेन अस्माकं चिन्तनं भवति यत्, अन्येषु क्षेत्रेषु संसाधनविनियोगे अपि एतादृशाः असन्तुलनाः सन्ति वा? यथा, केषुचित् उदयमान-उद्योगेषु वित्तीय-नीति-समर्थनस्य अभावात् अनेकेषां सम्भाव्य-परियोजनानां उद्यमानाञ्च विकासे, वर्धने च कष्टं भवति केषुचित् पारम्परिकेषु उद्योगेषु विपण्यसंतृप्तेः मन्दप्रौद्योगिक्याः उन्नयनस्य च कारणेन अतिरिक्तसंसाधनानाम् अपव्ययः न्यूनदक्षता च भवति ।
“प्रकल्पान् प्रकाशयन्तु, जनान् अन्वेष्टुम्” इति घटनां प्रति गच्छामः । अनेकेषु उद्योगेषु परियोजनाकार्यन्वयनार्थं प्रायः विशिष्टप्रतिभासमर्थनस्य आवश्यकता भवति । परन्तु कदाचित् सूचनाविषमता इत्यादिकारणात् परियोजनानेतृणां कृते उपयुक्तप्रतिभानां अन्वेषणं कठिनं भवति, प्रतिभानां कृते अपि तेषां अपेक्षां पूरयन्तः परियोजनाः अन्वेष्टुं कठिनं भवति एतेन न केवलं परियोजनायाः प्रगतिः गुणवत्ता च प्रभाविता भवति, अपितु मानवसंसाधनस्य अपव्ययः अपि भवति ।
वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रं उदाहरणरूपेण गृहीत्वा केषाञ्चन अत्याधुनिक-शोध-परियोजनानां कृते अन्तरविषय-ज्ञान-नवाचार-क्षमतायुक्तानां प्रतिभानां आवश्यकता भवति परन्तु यतोहि एतादृशी प्रतिभा तुल्यकालिकरूपेण दुर्लभा अस्ति, परियोजनानेतृणां अन्वेषणप्रक्रियायां कष्टानि भवितुम् अर्हन्ति । तस्मिन् एव काले प्रतिभाः एव महत्त्वपूर्णपरियोजनासु भागं ग्रहीतुं अवसरं त्यक्तुम् अर्हन्ति यतोहि ते परियोजनायाः विशिष्टानि परिस्थितयः सम्भावनाश्च न अवगच्छन्ति
अस्याः घटनायाः अस्तित्वं समाजस्य विकासाय प्रगतये च हानिकारकम् अस्ति । एतस्याः समस्यायाः समाधानार्थं अस्माभिः अधिकं सम्पूर्णं सूचनाविनिमयमञ्चं प्रतिभामेलनतन्त्रं च स्थापनीयम् । यथा, सूचनापारदर्शितायाः प्रसारणदक्षतायाः च उन्नयनार्थं विशेषपरियोजनाविमोचनं प्रतिभाकार्यसन्धानमञ्चं निर्मातुं अन्तर्जालप्रौद्योगिक्याः उपयोगः कर्तुं शक्यते तत्सह, परियोजनानां सुचारुविकासाय गारण्टीं प्रदातुं प्रतिभानां प्रवाहं प्रशिक्षणं च प्रोत्साहयितुं समर्थनं च कर्तुं नीतयः अपि सर्वकारः प्रासंगिकसंस्थाः च प्रवर्तयितुं शक्नुवन्ति।
तदतिरिक्तं उद्यमानाम् परियोजनानेतृणां च कृते रोजगारस्य अवधारणा अपि परिवर्तनीयम्। वयं केवलं पारम्परिकनियुक्तिमार्गेषु पद्धतिषु च अवलम्बितुं न शक्नुमः, अपितु सम्भाव्यप्रतिभानां अन्वेषणं, तस्य उपयोगं च कर्तुं अधिकं सक्रियताम् अवाप्नुमः। तत्सह, उत्कृष्टप्रतिभां आकर्षयितुं, धारयितुं च प्रतिभानां कृते उत्तमं विकासवातावरणं प्रोत्साहनतन्त्रं च प्रदातुं आवश्यकम्।
संक्षेपेण विवो मोबाईलफोनस्य सफलता, "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्" इति घटना च अस्मान् बहु चिन्तनीयं कृतवती अस्ति । अस्माभिः सामाजिकसंसाधनानाम् उचितविनियोगे ध्यानं दातव्यं, तन्त्रस्य पर्यावरणस्य च निरन्तरं अनुकूलनं करणीयम्, समाजस्य स्थायिविकासस्य प्रवर्धनं च करणीयम्।