लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"यूरोपीयसङ्घस्य कृत्रिमबुद्धिविधानस्य वैज्ञानिकप्रौद्योगिकीप्रतिभानां रोजगारस्य च मध्ये अन्तरक्रिया"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घस्य कृत्रिमबुद्धिविधानस्य पृष्ठभूमिः उद्देश्यं च

यूरोपीयसङ्घः आशास्ति यत् वैश्विकनियमानां विधाननिर्माणे, नेतृत्वे च अग्रणीः भवितुं कृत्रिमबुद्धेः उपयोगं करिष्यति। अस्य पृष्ठतः प्रेरणा एकतः तीव्रगत्या विकसितस्य कृत्रिमबुद्धि-उद्योगस्य नियमनं करणीयम् अस्ति तथा च सः सुरक्षितः, विश्वसनीयः, नैतिकः च इति सुनिश्चितं कर्तुं अपरतः वैश्विकप्रौद्योगिकीप्रतियोगितायां अनुकूलस्थानं प्राप्तुं अपि अस्ति

औद्योगिकविकासे विधानस्य प्रारम्भिकः प्रभावः

औद्योगिकविकासस्य प्रारम्भिकपदे कठोरनियामकपरिपाटानां तीव्रप्रवर्तनेन सम्बन्धितकम्पनीनां कृते बहवः आव्हानाः आगताः सन्ति । केचन अस्पष्टाः पदाः उद्यमानाम् प्रौद्योगिकीसंशोधनविकासयोः अनुप्रयोगयोः च भ्रमिताः भवन्ति, तेषां निवेशस्य नवीनतायाः च उत्साहः किञ्चित्पर्यन्तं निरुद्धः भवति

प्रोग्रामरस्य रोजगारस्य उपरि अप्रत्यक्षः प्रभावः

एषा स्थितिः प्रोग्रामर्-जनानाम् रोजगारं परोक्षरूपेण प्रभावितं करोति । नूतनपरियोजनासु निवेशं कर्तुं कम्पनयः सावधानाः भवन्ति, येन प्रोग्रामर-जनानाम् कार्याणि अन्वेष्टुं अधिकं कठिनं भवति । मूलतः सक्रियं नवीनतावातावरणं दमितम् अस्ति, अत्याधुनिकपरियोजनानां संख्या च न्यूनीकृता येषु प्रोग्रामरः भागं ग्रहीतुं शक्नुवन्ति ।

वैज्ञानिक-प्रौद्योगिकीप्रतिभाविपण्यस्य गतिशीलसमायोजनम्

परन्तु दीर्घकालं यावत् एतत् समायोजनं प्रौद्योगिकीप्रतिभाविपण्यं प्रौद्योगिक्याः गभीरतायां गुणवत्तायां च अधिकं ध्यानं दातुं प्रेरयिष्यति। उद्योगस्य आवश्यकतानां उच्चस्तरं पूरयितुं प्रोग्रामर-जनाः स्वकौशलस्य उन्नयनं कर्तुं अर्हन्ति ।

कानूनस्य वास्तविकं कार्यान्वयनम् भविष्यस्य सम्भावना च

यद्यपि वर्तमानकानूनस्य वास्तविककार्यन्वयनप्रक्रिया कार्यान्वयनप्रभावश्च द्रष्टव्यः अस्ति तथापि यथा यथा समयः गच्छति तथा तथा मम विश्वासः अस्ति यत् सर्वेषां पक्षानाम् प्रयत्नेन वयं औद्योगिकविकासस्य मानकीकृतपरिवेक्षणस्य च मध्ये सन्तुलनं ज्ञातुं शक्नुमः, तदर्थं च अधिकं अनुकूलं रोजगारं सृजितुं शक्नुमः प्रोग्रामरः अन्ये च वैज्ञानिकाः प्रौद्योगिकीप्रतिभाः च। संक्षेपेण, यूरोपीयसङ्घस्य कृत्रिमबुद्धिविधानस्य प्रोग्रामरस्य कार्यानुसन्धानस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । अस्य सम्बन्धस्य नित्यं परिवर्तनशीलस्य प्रौद्योगिकी-सामाजिक-वातावरणे निरन्तरं अवलोकनस्य विश्लेषणस्य च आवश्यकता वर्तते ।
2024-08-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता