लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"गूगलस्य नूतनस्य मोबाईलफोनस्य, अंशकालिकविकासस्य च पृष्ठतः प्रौद्योगिकी, विपण्यं च परिवर्तनं भवति"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, तकनीकीदृष्ट्या गूगलपिक्सेल ९ श्रृङ्खला नवीनतमेन एण्ड्रॉयड्-प्रणाल्या सह पूर्व-स्थापिता न आगच्छति इति कारणं प्रणाली-स्थिरतायाः संगततायाः च विचाराणां कारणेन भवितुम् अर्हति विभिन्नेषु हार्डवेयरविन्यासेषु सुचारुरूपेण कार्यं सुनिश्चित्य नूतनानां प्रणालीनां प्रायः पूर्णतया परीक्षणं अनुकूलितं च करणीयम् । अस्य निर्णयस्य तात्पर्यम् अपि अस्ति यत् गूगलस्य समक्षं प्रणालीविकासे, मोबाईलफोन-अनुकूलने च कतिपयानि आव्हानानि सन्ति । विकासकानां कृते अस्य अर्थः अस्ति यत् तेषां कृते प्रणालीसंस्करणयोः भेदयोः अधिकं ध्यानं दातव्यं यत् उपयोक्तृभ्यः भिन्नसंस्करणैः सह उच्चगुणवत्तायुक्तं अनुप्रयोगानुभवं प्रदातुं शक्यते

विपण्यपक्षे एतत् कदमः उपभोक्तृणां क्रयणनिर्णयान् प्रभावितं कर्तुं शक्नोति । यदा उपभोक्तारः मोबाईल-फोनान् चिन्वन्ति तदा प्रायः सिस्टम्-अद्यतनं संस्करणं च महत्त्वपूर्णेषु विचारेषु अन्यतमं भवति । नवीनतमप्रणाल्याः पूर्वस्थापनं न कृत्वा केचन उपभोक्तारः निरुद्धाः भवेयुः ये नवीनतमप्रौद्योगिक्याः अनुभवं अन्विष्यन्ति अन्यब्राण्ड् अथवा मॉडल् चयनं कुर्वन्ति। अंशकालिकविकासकानाम् कृते एतेन तेभ्यः अपि स्मरणं भवति यत् ते विपण्यगतिशीलतायां ध्यानं दद्युः तथा च तेषां विकसितानाम् अनुप्रयोगानाम् अनुकूलनं भिन्न-भिन्न-उपभोक्तृ-समूहानां आवश्यकतानुसारं कुर्वन्ति

तत्सह उद्योगस्पर्धायाः कारकानाम् अवहेलना कर्तुं न शक्नुमः । स्मार्टफोनविपण्ये वर्तमानकाले तीव्रप्रतिस्पर्धायां प्रमुखाः ब्राण्ड्-संस्थाः नवीनतायाः, भेदस्य च माध्यमेन उपभोक्तृन् आकर्षयितुं प्रयतन्ते । गूगलस्य एषः निर्णयः तस्य समग्ररणनीत्याः भागः भवितुम् अर्हति यत् सः दूरभाषस्य अन्यपक्षेषु विशेषतां लाभं च प्रकाशयति। अंशकालिकविकासकानाम् कृते उद्योगे प्रतिस्पर्धात्मकस्थितिं अवगत्य तेषां विपण्यस्थानस्य पहिचाने प्रतिस्पर्धात्मकोत्पादानाम् विकासे च सहायकं भवितुम् अर्हति ।

आर्थिकदृष्ट्या गूगलस्य निर्णयस्य प्रभावः तस्य व्ययस्य लाभस्य च उपरि भवितुम् अर्हति । नूतनानां प्रणालीनां विकासाय अनुकूलनार्थं च महत्त्वपूर्णानां मानवीय-सामग्री-काल-संसाधनानाम् निवेशः आवश्यकः भवति । नवीनतमं ओएस पूर्वस्थापनं न करणं गूगलस्य कृते आर्थिकव्यापारः भवितुम् अर्हति यदि तत् दूरभाषस्य विक्रयं न प्रभावितं कृत्वा व्ययस्य न्यूनीकरणं करोति। अंशकालिकविकासकानाम् कृते व्ययनियन्त्रणं अपि तथैव महत्त्वपूर्णम् अस्ति । तेषां स्वस्य लाभं वर्धयितुं अनुप्रयोगस्य गुणवत्तां सुनिश्चित्य विकासव्ययस्य यथोचितरूपेण नियन्त्रणस्य आवश्यकता वर्तते।

उपयोक्तृ-अनुभवस्य दृष्ट्या नवीनतम-एण्ड्रॉयड्-प्रणाल्याः पूर्वस्थापनेन अल्पकालीनरूपेण उपयोक्तृभ्यः किञ्चित् असुविधा भवितुम् अर्हति, यथा नूतन-प्रणाल्याः आनयितानां कतिपयानां कार्याणां, सुधाराणां च आनन्दं प्राप्तुं असमर्थता परन्तु यदि गूगलः अनन्तरं प्रणाली-अद्यतनद्वारा एतस्य अभावस्य पूर्तिं कर्तुं शक्नोति तथा च उत्तम-उपयोक्तृ-समर्थन-सेवाः प्रदातुं शक्नोति तर्हि अपि उपयोक्तृसन्तुष्टेः गारण्टी भवितुम् अर्हति अंशकालिकविकासकानाम् कृते उपयोक्तृ-अनुभवे केन्द्रीकरणं महत्त्वपूर्णम् अस्ति । तेषां उपयोक्तृप्रतिक्रियाः श्रोतुं आवश्यकं भवति तथा च उपयोक्तृनिष्ठां वर्धयितुं अनुप्रयोगस्य निरन्तरं सुधारः अनुकूलनं च करणीयम्।

अग्रे चिन्तयन् एषा घटना प्रौद्योगिकी-उद्योगे तीव्रविकासं परिवर्तनं च प्रतिबिम्बयति । प्रत्येकं दिवसे प्रौद्योगिकी परिवर्तमानं वर्तते, उद्योगस्य मानकानि उपयोक्तृआवश्यकता च अपि निरन्तरं विकसिताः सन्ति । यदि अंशकालिकविकासकाः एतादृशे वातावरणे पदस्थानं प्राप्तुम् इच्छन्ति तर्हि तेषां शिक्षणवृत्तिः अवश्यं निर्वाहितव्या, तेषां तकनीकीस्तरस्य नवीनताक्षमतायाः च निरन्तरं सुधारः करणीयः।

संक्षेपेण, गूगलस्य पिक्सेल ९ श्रृङ्खलायाः दूरभाषाः नवीनतमेन एण्ड्रॉयड्-प्रणाल्या सह पूर्वं न स्थापिताः इति तथ्यं प्रौद्योगिकी-उद्योगस्य जटिलतां परिवर्तनशीलतां च बहुकोणात् प्रतिबिम्बयति अंशकालिकविकासकानाम् कृते तेभ्यः अनुभवं प्रेरणाञ्च आकर्षयितुं तथा च विपण्यां प्रौद्योगिक्यां च परिवर्तनस्य लचीलतया प्रतिक्रियां दातुं स्वस्य विकासस्य सफलतायाः च कुञ्जिकाः सन्ति

2024-08-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता