한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां प्रौद्योगिकीप्रगतेः कार्यप्रतिमानस्य परिवर्तनस्य च व्यक्तिनां करियरविकासे कार्यदक्षतायां च महत् प्रभावः अभवत् ।
प्रथमं बहुकार्यक्षमता अत्यावश्यकं कौशलं जातम् । कार्ये प्रायः जनानां कृते एकस्मिन् समये बहुकार्यं सम्पादयितुं मोबाईलफोन-सङ्गणकयोः मध्ये परिवर्तनस्य आवश्यकता भवति । यथा - सङ्गणके प्रतिवेदनं लिखन् भवन्तः स्वस्य कार्यस्य प्रगतेः विषये सहकारिभिः सह स्वस्य मोबाईल-फोनद्वारा संवादं कर्तुं शक्नुवन्ति । अस्मिन् बहुकार्यसञ्चालने जनानां कुशलसमयप्रबन्धनस्य, ध्यानविनियोगस्य च क्षमता आवश्यकी भवति यत् प्रत्येकं कार्यं समये एव सम्पन्नं कर्तुं शक्यते इति सुनिश्चितं भवति“बहुपास्किंग् केवलं कार्याणां स्तम्भनस्य विषयः नास्ति, अपितु रणनीतयः कौशलं च आवश्यकम् अस्ति।”
पार-प्रणाली-एजेण्ट-मूल्यांकन-मापदण्डानां अध्ययनं कार्यप्रवाहानाम् मूल्याङ्कनार्थं अनुकूलनार्थं च महत्त्वपूर्णं आधारं प्रदाति । मोडालिटी, बेन्चमार्क, सूक्ष्मकणिका, जटिलता च विश्लेषणद्वारा विभिन्नप्रणालीनां कार्याणां च लक्षणं अधिकसटीकरूपेण अवगन्तुं शक्यते, अधिकयुक्तियुक्ता कार्ययोजना च विकसितुं शक्यते उदाहरणार्थं, सॉफ्टवेयरविकासस्य क्षेत्रे, भिन्न-भिन्न-प्रोग्रामिंग-भाषाणां, ढाञ्चानां च कार्य-प्रदर्शन-लक्षणं अवगत्य परियोजनायाः आवश्यकतानां अनुकूलं प्रौद्योगिकी-ढेरं चयनं कर्तुं, विकास-दक्षतां गुणवत्तां च सुधारयितुम् समर्थं भवति"कार्यस्य प्रभावशीलतां सुधारयितुम् सटीकं मूल्याङ्कनं कुञ्जी अस्ति।"
तदतिरिक्तं बृहत्प्रतिमानानाम् अनुप्रयोगेन कार्यस्य मार्गः अपि परिवर्तते । यथा, बृहत् प्राकृतिकभाषासंसाधनप्रतिमानाः जनानां शीघ्रं दस्तावेजान् जनयितुं प्रश्नानाम् उत्तरं दातुं च सहायं कर्तुं शक्नुवन्ति, येन कार्यदक्षतायां महती उन्नतिः भवति । परन्तु तत्सह, जनानां शिक्षणक्षमतायाः नवीनचिन्तनस्य च कृते नूतनाः आवश्यकताः अपि अग्रे स्थापयति ते आदर्शेषु अधिकं अवलम्बनं न कुर्वन्तु, अपितु स्वस्य सृजनशीलतायाः उपयोगं कुर्वन्तु।“बृहत्प्रतिमानानाम् सदुपयोगः तेषां बाध्यतां विना करणं नूतनकार्यवातावरणे अनुकूलतायाः कुञ्जी अस्ति।”
अस्याः पृष्ठभूमितः अंशकालिकविकासस्य कार्यप्रतिरूपेण च नूतनावकाशानां, आव्हानानां च आरम्भः अभवत् । एकतः बहुकार्यसञ्चालनं उन्नतप्रौद्योगिकीनां अनुप्रयोगः च अंशकालिकविकासकानाम् अधिककुशलकार्यपद्धतिं प्रदाति, येन ते सीमितसमये अधिकानि परियोजनानि सम्पन्नं कर्तुं शक्नुवन्ति अपरपक्षे, पार-प्रणाली-एजेण्ट-मूल्यांकन-मापदण्डानां विकासेन अंशकालिक-विकासकाः अपि विपण्य-आवश्यकतानां अनुकूलतायै स्वस्य तकनीकी-स्तरस्य कार्य-गुणवत्ता च निरन्तरं सुधारं कर्तुं प्रेरिताः सन्ति“अवकाशाः आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति, यत् अंशकालिकविकासकार्यस्य यथार्थं प्रतिबिम्बम् अस्ति।”
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । कार्यसमये संसाधने च सीमायाः कारणात् अंशकालिकविकासकाः अधिकदबावस्य सामनां कर्तुं शक्नुवन्ति तथा च कार्यस्य गुणवत्तां सुनिश्चित्य कार्यप्रगतेः यथोचितरूपेण व्यवस्थापनस्य आवश्यकता भवति तस्मिन् एव काले प्रौद्योगिक्याः तीव्र-अद्यतनेन सह अंशकालिक-विकासकानाम् निरन्तरं नूतनं ज्ञानं ज्ञातव्यं, उद्योग-विकासस्य गतिं च पालयितुम् आवश्यकं भवति, अन्यथा ते सहजतया विपणेन समाप्ताः भविष्यन्ति |."तनावः शिक्षणं च एतादृशाः विषयाः सन्ति येषां सामना अंशकालिकविकासकाः अवश्यं कुर्वन्ति।"
संक्षेपेण, कालस्य तरङ्गे अस्माभिः परिवर्तनं सक्रियरूपेण आलिंगितव्यं, नूतनकार्यप्रतिमानानाम्, प्रौद्योगिकीविकासानां च अनुकूलतायै स्वक्षमतासु निरन्तरं सुधारः करणीयः |. भवान् पूर्णकालिकं कार्यं करोति वा अंशकालिकं कार्यं गृह्णाति वा, अनुकूलपरिस्थितीनां लाभं ग्रहीतुं, कठिनतां दूरीकर्तुं, व्यक्तिगतं करियरविकासं मूल्यनिर्माणं च प्राप्तुं च भवान् कुशलः भवितुमर्हति“कालेन सह अग्रे गत्वा एव वयं कार्यसागरे दूरं गन्तुं शक्नुमः” इति ।