लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलस्य मोबाईलफोनविक्रयस्य विच्छेदस्य पृष्ठतः व्यापारिकतर्कः प्रतिभाप्रहेलिका च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्यप्रतिस्पर्धायाः दृष्ट्या स्मार्टफोनविपणः अत्यन्तं प्रतिस्पर्धात्मकः अस्ति, प्रमुखाः ब्राण्ड्-संस्थाः च निरन्तरं नूतनानां उत्पादानाम् परिचयं कुर्वन्ति । एप्पल्, सैमसंग इत्यादीनां प्रबलप्रतियोगिनां दबावेन गूगलस्य सामना अस्मिन् क्षेत्रे महतीः आव्हानाः अभवन् । अस्मिन् प्रतिस्पर्धात्मके वातावरणे उत्पादस्य नवीनता, भेदः च महत्त्वपूर्णः भवति । परन्तु एते गूगल-फोनाः केषुचित् पक्षेषु विपण्य-अपेक्षां आवश्यकतां च पूरयितुं असफलाः अभवन् स्यात्, यस्य परिणामेण विक्रयः दुर्बलः अभवत् ।

प्रौद्योगिकीसंशोधनविकासः अपि उत्पादानाम् भाग्यं प्रभावितं कुर्वन् प्रमुखः कारकः अस्ति । प्रौद्योगिक्याः तीव्रविकासेन उपभोक्तृभ्यः मोबाईलफोनस्य कार्यक्षमतायाः, कॅमेरागुणवत्तायाः, बैटरीजीवनस्य इत्यादीनां पक्षेषु अधिका आवश्यकता वर्तते । यदि गूगलः एतेषु प्रौद्योगिकीषु पर्याप्तं निवेशं न करोति, नवीनतां च न करोति तर्हि विपण्यां विशिष्टतां प्राप्तुं कठिनं भविष्यति।

अस्मिन् प्रतिभायाः अभिन्नं भूमिका अस्ति । सफलस्य मोबाईलफोन-उत्पादस्य कृते हार्डवेयर-डिजाइन, सॉफ्टवेयर-विकासः, विपणनम् इत्यादीन् क्षेत्राणि कवरयन्तः व्यावसायिकानां सहकार्यस्य आवश्यकता भवति । यदि दलस्य कतिपयेषु पक्षेषु प्रतिभायाः अभावः क्षमतायाः अभावः वा भवति तर्हि उत्पादस्य गुणवत्तां प्रचारप्रभावं च प्रभावितं कर्तुं शक्यते ।

प्रतिभायाः प्रवाहः, स्पर्धा च उद्यमानाम् उपरि अपि प्रभावं जनयिष्यति। प्रौद्योगिकी-उद्योगे महती-प्रतिभायाः सर्वदा अधिका माङ्गलिका भवति । यदि गूगलः प्रतिस्पर्धात्मकं वेतनलाभं उत्तमं विकासस्थानं च दातुं न शक्नोति तर्हि तस्य कारणेन प्रमुखप्रतिभानां हानिः भवितुम् अर्हति, यत् उत्पादसंशोधनं विकासं च नवीनतां च प्रभावितं करिष्यति।

परियोजनानां प्रचारार्थं प्रबन्धनार्थं च प्रतिभानां भूमिकां उपेक्षितुं न शक्यते । कुशलाः परियोजनाप्रबन्धनप्रतिभाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् परियोजनाः समये एव वितरिताः भवन्ति, व्ययस्य सम्यक् नियन्त्रणं भवति, गुणवत्ता च मानकानां अनुरूपं भवति । प्रत्युत यदि परियोजनाप्रबन्धनं उत्तमं नास्ति तर्हि विलम्बः, बजटस्य अतिक्रमणं अन्यसमस्याः च भवितुम् अर्हन्ति, येन अन्ततः उत्पादस्य प्रक्षेपणं विक्रयणं च प्रभावितं भविष्यति

निगमरणनीतेः दृष्ट्या गूगलस्य विक्रयणं स्थगयितुं निर्णयः संसाधनविनियोगस्य पुनः संरेखणं अधिकक्षमतायुक्तेषु व्यावसायिकक्षेत्रेषु ध्यानं स्थानान्तरयितुं च भवितुम् अर्हति अस्मिन् सामरिकसमायोजनाय विपण्यप्रवृत्तिः, कम्पनीयाः विकासदिशा च समीचीनतया ग्रहीतुं अग्रे-दृष्टि-नेतृत्वस्य व्यावसायिक-रणनीतिक-नियोजन-प्रतिभानां च आवश्यकता वर्तते

संक्षेपेण गूगलस्य मोबाईलफोनस्य विच्छेदः कारकसंयोजनस्य परिणामः अस्ति, प्रतिभायाः प्रभावः च सम्पूर्णे अस्ति । विकासस्य अनुसरणस्य प्रक्रियायां प्रतिभानां आकर्षणं, अवधारणं, तर्कसंगतरूपेण च कथं आवंटनं करणीयम् इति उद्यमानाम् कृते महत्त्वपूर्णः विषयः अस्ति ।

2024-08-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता