लोगो

गुआन लेई मिंग

तकनीकी संचालक |

किशिदा प्रौद्योगिकीक्षेत्रे परिवर्तनस्य अभियानं ज्वारं च परित्यजति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीक्षेत्रे जावाविकासं उदाहरणरूपेण गृहीत्वा विकासकाः यथा कार्यं कुर्वन्ति तस्य वातावरणं च निरन्तरं विकसितं भवति । अन्तर्जालस्य लोकप्रियतायाः, अङ्कीयपरिवर्तनस्य त्वरिततायाः च कारणेन जावा-विकासस्य माङ्गल्यं दिने दिने वर्धमानं वर्तते । उद्यमाः स्वस्य प्रतिस्पर्धां सुधारयितुम् आशां कुर्वन्ति तथा च कुशलसॉफ्टवेयरविकासद्वारा विपण्यां तीव्रपरिवर्तनं पूरयितुं शक्नुवन्ति।

परन्तु जावा विकासे कार्याणि ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । प्रौद्योगिक्याः उन्नयनार्थं विकासकानां निरन्तरं नूतनं ज्ञानं ज्ञातुं नूतनकौशलं च निपुणतां प्राप्तुं आवश्यकम् अस्ति । तत्सह, विपण्यप्रतिस्पर्धा तीव्रा भवति विकासकानां न केवलं ठोसतकनीकीकौशलं भवितुमर्हति, अपितु ग्राहकानाम् आवश्यकतां अधिकतया अवगन्तुं सन्तोषजनकं परिणामं दातुं च उत्तमं संचारकौशलं भवितुमर्हति।

किशिदा-अभियानस्य परित्यागस्य घटनां पश्चात् पश्यन् आन्तरिकदबावस्य, बाह्यवातावरणे परिवर्तनस्य च सम्मुखे राजनैतिकनिर्णयस्य कठिनविकल्पान् प्रतिबिम्बयति अस्य विकल्पस्य पृष्ठतः भविष्यस्य दिशायाः पुनर्विचारः, स्थितिः च अस्ति । तकनीकीक्षेत्रे जावाविकासकाः प्रायः एतादृशीनां परिस्थितीनां सामनां कुर्वन्ति । यदा नूतनाः परियोजनायाः आवश्यकताः, तकनीकीकठिनताः, अथवा दलसहकार्यस्य विषयाः सन्ति तदा तेषां परियोजनायाः सुचारुप्रगतिः, स्वस्य करियरविकासः च सुनिश्चित्य सूचितनिर्णयः करणीयः भवति

वैश्वीकरणस्य युगे राजनैतिक-आर्थिक-प्रौद्योगिकी-परिवर्तनानि परस्परं प्रभावितं कुर्वन्ति । किशिदा इत्यस्य निर्णयस्य प्रभावः जापानस्य आर्थिकनीते औद्योगिकविकासे च भवितुम् अर्हति, ततः प्रौद्योगिक्याः सम्बद्धक्षेत्रेषु अपि प्रसृतः भवितुम् अर्हति । उदाहरणार्थं, जापानीप्रौद्योगिकीकम्पनयः नीतिसमायोजनस्य सन्दर्भे स्वस्य अनुसंधानविकासदिशाः, विपण्यरणनीतयः च समायोजयितुं शक्नुवन्ति, यस्य जावाविकासकार्यस्य विपण्यमागधायां परियोजनाप्रकारेषु च श्रृङ्खलाप्रतिक्रिया भविष्यति

तदतिरिक्तं सामाजिकसंस्कृतौ मूल्येषु च परिवर्तनस्य जावाविकासकार्ययोः परोक्षप्रभावः अपि भविष्यति । यथा यथा समाजस्य नवीनतायां स्थायिविकासे च ध्यानं वर्धमानं भवति तथा जावाविकासकाः न केवलं तकनीकीकार्यन्वयनस्य व्यवहार्यतायाः विषये विचारं कर्तुं अर्हन्ति, अपितु कार्याणि कुर्वन्तः परियोजनायाः सामाजिकमूल्ये पर्यावरणीयप्रभावे च ध्यानं दातव्यम् सामाजिकविकासस्य प्रवृत्तेः अनुकूलतायै प्रौद्योगिकीप्रगतेः अनुसरणं कुर्वन्तः तेषां सामाजिकदायित्वस्य गणना आवश्यकी अस्ति।

संक्षेपेण यद्यपि किशिदा-अभियानस्य त्यागस्य घटना जावा-विकासस्य कार्यं ग्रहीतुं दूरं प्रतीयते तथापि वैश्वीकरणे परस्परसम्बद्धे च जगति ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति जावा-विकासकाः तीक्ष्ण-अन्तर्दृष्टिं धारयितव्याः, बाह्य-वातावरणे परिवर्तनस्य विषये ध्यानं दातव्याः, विविध-चुनौत्य-अवकाशानां च सामना कर्तुं स्वक्षमतासु निरन्तरं सुधारं कुर्वन्तु

2024-08-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता