한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषां दिग्गजानां मध्ये तीव्रप्रतिस्पर्धायाः कारणात् न केवलं स्मार्ट-उपकरणानाम् विपण्यसंरचना परिवर्तिता, अपितु व्यक्तिगत-प्रौद्योगिक्याः विकासे अपि सम्भाव्यः प्रभावः अस्ति प्रौद्योगिकी-नवाचारस्य दृष्ट्या प्रतिस्पर्धायाः कारणात् कम्पनीः अनुसन्धान-विकासयोः निवेशं वर्धयितुं, अधिक-उन्नत-प्रौद्योगिकीनां, यथा चतुर-स्वर-सहायकाः, अधिक-कुशल-प्रोसेसर-इत्यादीनां, निरन्तरं प्रवर्तनं कर्तुं च प्रेरिताः एतेन निःसंदेहं व्यक्तिगतप्रौद्योगिकीविकासकानाम् अधिकानि अवसरानि प्राप्यन्ते यस्मात् शिक्षितुं शिक्षितुं च।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते एषा स्पर्धा अपि आव्हानानि आनयति । एकतः दिग्गजानां सशक्ताः वित्तीय-तकनीकी-संसाधनाः सन्ति, येन केषाञ्चन लघु-व्यक्तिगत-विकास-परियोजनानां विपण्यां विशिष्टतां प्राप्तुं कठिनं भवितुम् अर्हति अपरपक्षे प्रौद्योगिक्याः द्रुतगतिना उन्नयनार्थं व्यक्तिगतविकासकानाम् आवश्यकता वर्तते यत् ते निरन्तरं स्वक्षमतासु सुधारं कुर्वन्तु, उद्योगस्य गतिं च पालयितुम् अर्हन्ति, अन्यथा ते सहजतया समाप्ताः भविष्यन्ति
आर्थिकदृष्ट्या विशालकम्पनीनां प्रतिस्पर्धा व्यक्तिगतविकासकानाम् अपि प्रभावं करोति । एप्पल्, सैमसंग, गूगल इत्यादीनां कम्पनीनां विपण्यां प्रतिस्पर्धात्मकरणनीतयः सम्बद्धानां उद्योगशृङ्खलानां वित्तीयस्थितिं प्रत्यक्षतया प्रभावितं करिष्यन्ति। यथा - यदा कम्पनी नूतनं उत्पादं प्रक्षेप्य सफला भवति तदा तस्मिन् क्षेत्रे अधिकं निवेशं संसाधनं च आकर्षयितुं शक्नोति, तस्मात् विपण्यां धनस्य आवंटनं परिवर्तयितुं शक्नोति व्यक्तिगतविकासकानाम् कृते यदि ते यस्मिन् क्षेत्रे संलग्नाः सन्ति तत् एतेषां दिग्गजानां प्रतिस्पर्धात्मक-उष्णस्थानैः सह सम्बद्धं भवति तर्हि ते वित्तीयसमर्थनं प्राप्तुं विपण्य-अवकाशान् च प्रभाविताः भवितुम् अर्हन्ति प्रत्युत यदि ते विपण्यां परिवर्तनं तीक्ष्णतया गृहीत्वा स्वविकासदिशां समायोजयितुं शक्नुवन्ति तर्हि ते स्पर्धायां नूतनान् अवसरान् अपि प्राप्नुयुः
तदतिरिक्तं उपयोक्तृ-आवश्यकतानां दृष्ट्या दिग्गजानां मध्ये स्पर्धायाः कारणात् स्मार्ट-उपकरणानाम्, प्रौद्योगिक्याः च उपयोक्तृ-अपेक्षाः वर्धन्ते उपयोक्तारः अधिकाधिकं व्यक्तिगतं, अधिकसुलभं चतुरतरं च सेवां उत्पादं च तृष्णां कुर्वन्ति । एतदर्थं व्यक्तिगतविकासकानाम् आवश्यकता वर्तते यत् ते प्रौद्योगिकीविकासे उपयोक्तृ-अनुभवे अधिकं ध्यानं दातुं शक्नुवन्ति, तथा च उपयोक्तृ-आवश्यकतानां वेदना-बिन्दून् च गभीरं अवगन्तुं शक्नुवन्ति, येन ते विपण्य-माङ्गं पूरयन्तः उत्पादाः विकसितुं शक्नुवन्ति
सामान्यतया गूगल-एप्पल्-सैमसंग-योः मध्ये प्रौद्योगिकी-प्रतियोगिता व्यक्तिगत-प्रौद्योगिकी-विकासकानाम् कृते अवसरान्, आव्हानानि च आनयति । अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके प्रौद्योगिकीवातावरणे स्वस्य मूल्यं साक्षात्कर्तुं व्यक्तिगतविकासकानाम् अग्रे शिक्षणं, नवीनतां, विपण्यपरिवर्तनस्य अनुकूलनं च आवश्यकम् अस्ति